SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ बीधिनी टीका पद १८० २ जीवानां सेन्द्रियत्वनिरूपणम् કર अन्तयुहूर्तम्, उत्कृष्टेन अनन्तं कालं यावर 'एकेन्द्रिय' इति - एकेन्द्रियत्वपर्यायेण अवतिष्ठते, सचानन्त कालो वनस्पतिकालरूपो वोध्यः, अग्रे यावद् वनस्पतिकाल परिमाणमभिधास्यते तावन्तं कालं यावदित्यर्थी, वनस्पति कायमै केन्द्रियो भवति एकेन्द्रियपदे तस्यापि समावेशात्, वनस्पतिकालपरिमाणन्तु - 'अनंताओ उस्सपिणी ओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा असंखेज्जा पोज्गपरियट्टा तेणं पोगलयरियट्टा चावलियाए असंखेज्जइ भागो' इति, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका:, असंख्येयाः पुलपरिवर्ताः, खलु पुद्गलपरिवर्ताः आवलिकाया असंख्येयभागः इति, गौतमः पृच्छति - 'बेइदिए णं संते ! बेइदिएत्ति कालओ केवच्चिरं होइ ?' भदन्त ! द्वीन्द्रियः खलु जीवः 'द्वीन्द्रिय' इति - द्वीन्द्रियत्वचिष्टतया कालतः -- कालापेक्षया कियच्चिरं-कियत्कालपर्यन्तं भवति " भगवान् - हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट अनन्त काल तक एकेन्द्रिय जीव एकेन्द्रिय अवस्था में बना रहता है । वह अनन्तकाल उतना समझना चाहिए जितना वनस्पतिका काल है, अर्थात् आगे वनस्पतिका जितना काल कहा जाएगा, उतने काल तक एकेन्द्रिय जीव एकेन्द्रिय रहता है । वनस्पतिकाच एकेन्द्रिय होता है, अतः एकेन्द्रियपद में उसका भी समावेश होता है । वनस्पति कार्य के काल का प्रमाण इस प्रकार है- काल से अनन्त उत्सर्पिणी और अनन्त अवसर्पिणी, क्षेत्र से अनन्त लोक, असंख्यात पुद्गलपरावर्त्त और वे पुद्गल आवलिका का असंख्यातवां भाग समझना चाहिए, अर्थात् आवलिका के असंख्यातवें भाग में जितने समय होते हैं, उनने पुद्गलपरावर्त्त यहां समझना । itracarai - हे भगवन् द्वीन्द्रिय जीव कितने काल तक हीन्द्रिय पर्याय से युक्त रहता हैं ? " શ્રી ભગવાન હૈ ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ અનન્તકાળ સુધી એકેન્દ્રિય જીવ એકેન્દ્રિય અવસ્થામા મની રહે છે. તે અનન્તકાળ એટલે સમવા જોઈએ કે જેટલે વનસ્પતિના કાળ છે, અર્થાત્ ાગળ વનસ્પતિના જેટલેા કાળ કહેવાશે તેટલા કાળ સુધી એકેન્દ્રિય જીવ એકેન્દ્રિય રહે છે. વનસ્પતિકાય એકેન્દ્રિય હાય છે, તેથી એકેન્દ્રિય પદમાં તેને પણ સમાવેશ થાય છે. વનસ્પતિકાયનું પ્રમાણુ આ પ્રકારે છે-કાળથી અનંત ઉત્સર્પિણી અને અનન્ત અવસર્પિણી, ક્ષેત્રથી અનન્તલેાક, અસ ંખ્યાત પુદ્ગલ પુરાવત અને તે પુદ્ગલ પરાવત આવલિકાના અસ ખ્યાતમા ભાગ સમજવા જોઇએ, અર્થાત્ આવલિકાના અસખ્યાતમા ભાગમાં જેટલે સમય હૈાય છે, એટલા પુદ્ગલ પરાવત આહી' સમજવા જોઇએ. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દ્વીન્દ્રિય જીવ કેટલા સમય સુધી દ્વીન્દ્રિય પર્યાયી યુક્ત રહે છે?
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy