SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मापनासूने पिइत्यर्थः, महाशरीराहारग्रहणभ्य व्यवधानकालापेक्षया बहुतरव्यवधानकालेन आहारं कुर्वन्तीति भावः, एवम् 'आहच्च परिणामेति' आहत्य-कदाचिदेव आहारितपुद्गलान् परिणामयन्ति न तु शश्वत्, तेषामल्पाहारत्वात्, एवम् 'आहाच ऊसतंति थाहत्य-कदाचिदेव उच्छ्वसन्तिउच्छ्ासं गृह्णन्ति, एवमेव 'आ६च्च नीससंति' आहत्य-कदाचिदेव निवसन्ति-नि:श्वास मुञ्चन्ति नतु शश्वत्, तेषामल्पशरीरतया महाशरीरापेक्षया अल्पतरदुःखस्त्रात् सान्तरमेव उच्छ्वासनिःश्वासादि कुर्वन्ति नतु निरन्तरमितिभाशः, सदुपसंहरनाह-'से एएणटेणं गोयमा ! एवं बुच्चइ-नेरझ्या नो सव्वे समाहारा नो सन्दे समसरीरा जो सम्वे ससुस्सास निस्सासा' हे गौतम ! तत्-अथ एतेनार्गन एवम्-उत्तरीत्या उच्यते यत् नैरयिकाः नो सर्वे समाहारा:- समानाहारवन्तः, नो सर्वे समशरीरा:-समानकापाः, नो सर्वे समोच्छ्वास. निःश्वासा-समानोच्छ्वासनिःश्वासा भवन्ति ॥ ० १॥ ॥समान कर्मादिवक्तव्यता॥ मूलम्-नेरइया णं भंते ! सध्वे समकम्मा ? गोयमा ! णो इणट्रे समटे, से केण?णं भंते एवं बुच्चइ-नेरड्या नो सम्बे लमकम्मा? गोयमा! नेरइया दुविहा पण्णत्ता, तं जहा-पुव्वोक्वन्नगाय पच्छोवनगा य, तत्थ नहीं अर्थात् कभी आहार नहीं भी करते हैं। तात्पर्य यह है कि महाकाय नारकों के आहार का जितना व्यवधानकाल है, उसकी अपेक्षा लघु काय नारकों के आहार का व्यवधानकाल अधिक है । कदाचित आहार करने से इसका परिणमन भी कदाचित् ही करते है -सदा नहीं, क्योंकि वे अल्पाहारी होते हैं। इसी प्रकार के कदाचित उच्छ्वास लेते हैं और कदाचित ही निःश्वाल लेते हैं, क्योकि लघुकाय नारक महाकाय नारकों की अपेक्षा अल्प दुःख वाले होते हैं, अतएव निरन्तर उच्छ्वास-निःश्वास नहीं लेते बरन् बोच में अन्तर डालकर लेते हैं। उपसंहार करते हुए कहते हैं-इस हेतुले ऐसा कहाजाता है कि सभी नारक समान आहार वाले, ममान शरीर वाले नहीं हैं। તાત્પર્ય એ છે કે મહાકાય નારકના આહારનો જેટલે વ્યવધાનકાળ છે, તેની અપેક્ષાએ લઘુકાય નારકના આહારને વ્યવધાનકાલ અધિક છે. કદાચિત્ આહાર કરવાથી તેનું પરિણમન પણ કદાચિત જ કરે છે–સદા નહીં, કેમકે તેઓ અલ્પાહારી હોય છે. એજ પ્રકારે તેઓ કદાચિત્ ઉચ્છવાસ લે છે અને કદાચિત નિઃશ્વાસ લે છે કેમકે લઘુકાય નારકે મહાકાય નારકની અપેક્ષાએ અલ્પ દુખવાળા હોય છે, તેથી જ નિરન્તર ઉવા પનિશ્વાસ નથી લેતા પણ વચમાં અન્તર રાખીને લે છે. ઉપહાર કરતા કહે છે–એ હેતુથી એવું કહેવાય છે કે બધા નરક સમાન ઝાહાર વાળા, સગાન શરીરવાળા તેમજ સમાન ઉવાસવાળા તથા નિ:શ્વાસવાળા નથી કે તા.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy