SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सापनाले - - स्तेन निर्वयं आसवश्वोयासव स्तस्य रसइव वा, आसव इति वा-पत्रादिविशेष व्यतिरिक्तेन सामान्येन निर्मित आसवः, आसव इति व्यपदिश्यते 'महूइ वा, मेरएइ वा कविसागएइ वा , मधु इति वा-मधु-मद्यविशेष स्तस्य रसइव वा, मैरेय इति वा-मैरेयकोऽपि मद्यविशेष स्तस्य रसइव वा, कापिशायनम्-मधविशेष एव तस्थ रसइव वा, 'खज्जूरसारएर वा सर्जर सारइति वा-मूलदल खजूरसारनिर्मित आसवः खर्जुरसार इति व्यपदिश्यते तस्य रसइव बा, 'मदियासारएइ वा' मृद्वीकासार इति वा-मृद्वीका-द्राक्षा तरयाः सारेण निष्पक्ष आसवो मृद्वीकासार इति व्यवह्रियते तस्य रसइव वा, 'मुपक्कखोतरसेइ पा' मृपक्वेक्षुरस इति वामुपक्वेचुरसमूकदकनिष्पन्न आसवः सुपक्वेक्षुरस इति व्यपदिश्यते 'अपिट्टणिटियाइ वा' अ. पिष्टनिष्ठता इति वा-अष्टभिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अप्टपिष्ट निष्ठिता वस्तुविशेष रूपा तस्या रसइव वा, 'जंबुफलकालियाइ वा जम्बूफलकालिका इति वा जम्बूफलवन काला एव कालिका जम्बूफलकालिका तस्या रसइव 'वरप्पसनाइ वा वरप्रसन्ना इति वा-परा -उत्तमाचासौ प्रसन्ना चेति वरप्रसन्ना मद्यविशेषरूपा तस्या रसइव वा, सा च वरप्रसमा मदिरा पुन: कीदृशी ? इत्याह-'मंसलापेसला' मांसला-उपचितरसा, पेशला-मनोझा रम- णीया वरप्रसन्ना प्रज्ञप्ता, पुनः कीदृशी ? इत्याह-'ईसिंभोटवलंविणी' ईपदोष्ठावम्बिनी, ईद --किञ्चित् तदनन्तरं परमास्यादतया झटित्येव ओष्ठे अवलम्बते आसजति इत्येवं शीला ईषदोष्ठावलम्विनी सति मुखमाधुर्यकारिणी वरप्रसन्नेति भावः, पुनः कीदृशी ? इत्याह-'ईसि. वोच्छेदफडई' ईपद् व्यवच्छेदकटुका-ईपत्-किञ्चित् पानव्यवच्छेदे सति तदनन्तरं कटुका -एलालवनादिद्रव्यसम्पर्केणोपलक्ष्यमाणतिक्तवीर्या 'ईसि तंवच्छिकरणी'-ईपत् ताम्राक्षिकरणी-इपद्-किश्चित् ताने अक्षिणी क्रिये ते अनयेति ईपत्ताम्राक्षिकरणी वरप्रसन्ना मदिरा, मैरेयक और कापिशायन नामक मयो के रस के समान, खजूरसार के रस के समान द्राक्षासार से बने आसव के रस के समान, इक्षुरस को पकाकर उस से वनाए हुए आसव के रस के समान, अष्टपिष्टनिष्टिता (शास्त्र में प्रसिद्ध आठ तरह के पिष्टों द्वारा तैयार की गई वस्तु) के रस के समान, जम्बूफल कालिका के रस के समान, जो उत्तम प्रसन्ना नामक मदिरा के समान हो, जो मदिरा रस से युक्त हो, रमणीय हो, जो परम आस्वाद वाली होने के कारण झट-से होठों से लगा ली जाय अर्थात् जो मुखमाधुर्य कारिणी हो, जो पीने के पश्चात् लबंग દ્રાક્ષાસારના બનેલા આસવના રસની સમાન, શેરડીના રસને પકાવીને તેમાંથી બનાવેલા , આસવના રસની સમાન, અષ્ટપિષ્ટ નિષ્ઠિતા (શાસ્ત્રોમાં પ્રસિદ્ધ આઠ જાતિના પિષ્ઠા " દ્વારા તૈયાર કરેલ વસ્તુ)ના રસની સમાન, જમ્બફલ કાલિકાના રસની સમાન, જે ઉત્તમ પ્રસના નામની મદિરાના સમાન હોય, જે મદિરા રસથી પ્રયુક્ત હોય, રમણીય હાય, જ પરમ આસ્વાદવાળી હોવાના કારણે જહદી મઢ મંડાય અર્થાત્ જે મુખ માધુર્યકારણ હાય જે પીધા પછીથી લવિંગ વિગેરેના મિશ્રણને લીધે કાંઈ તીખાશવાળી જણાય છે
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy