SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १७ सू० १८ रसपरिणामनिरूपणम् २५५ वा' तत् - भथ यथानाम इति दृष्टान्ते आम्राणां वा आम्राटकानां वा- 'अमरा' इति भाषा - प्रसिद्धानाम्, मातुलिङ्गानाम् - बीजपूराणाम् (बिजौरा ) इति भाषाप्रसिद्धानां वा विश्वानां वा कपित्थानां वा पनसानां वा (कटहल ) इति भाषाप्रसिद्धानाम्, दाडिमानां वा पारापतानां वाफल विशेषाणाम् 'अक्खोडयाण वा बोराण वा तिंदुयाण वा' अक्षोटकानां वा - अक्षोटवृक्ष - फळानाम्, बदराणाम् - बदरवृक्षफलानाम्, तिन्दुकानां वा तत्फलानाम्, 'अपक्काणं अपरिवागाणं' अपक्वानाम्, तत्र न सर्वथापि अपक्वानाम् अपितु अपरिपक्वानाम् - नविद्यते परिपाकःपरितः पाको येषां तानि अपरिपाकानि तेषाम् अपरिपाकानाम् - ईषत् पक्वानामिति भावः, तदेव वर्णादिभिः प्रतिपादयति- 'वण्णेणं अणुववेयाणं गंधेणं अणुववेयाण' वर्णेन अनुपपेतानाम् परिपाककालिक विशिष्ट वर्णरहिताना मित्यर्थः, गन्धेन अनुपपेतानाम् - परिपाककालिक वि. शिष्टगन्धरहितानामितिभावः, 'फासेणं अणुववेयाणं' स्पर्शेन अनुपपेतानाम्-परिपाककालिक विकक्षणस्पर्शरहितानामिति भावः, आस्वादइव वा कातलेश्या आस्वादेन प्रतिपादिते सति गौतम : पृच्छति-'भवेयारूवे ?' हे भदन्त ! किं भवेत् कापोतलेश्या आस्वादेन, एतद्रूपाआम्रादिस्वादरूपा ? भगवानाह - 'गोयमा !" हे गौतम ! 'णो इणट्ठे समट्टे' नायमर्थः समर्थ:विशेष, बोर, तेंदू, ये सब अपक्व हों किन्तु एकदम अपक्व न हों किन्तु पूरे पके न हों या अधपके हों और परिपक्व अवस्था में जो विशिष्ट वर्ण उत्पन्न हो जाता है, उससे रहित हों, परिपाक कालिक विशेष गंध से रहित हों इसी प्रकार परिपाक के समय उत्पन्न होने वाले स्पर्श से रहित हों, उनका जैसा आस्वाद होता है, वैसा कापोतलेश्या का आस्वाद होता है । भगवान् के द्वारा आम्र आदि के दृष्टान्त से कापोतलेश्या के रस का प्रतिपादन करने पर गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! क्या कापोतलेश्या स्वाद से आदि के आस्वाद के समान होती है ? भगवान् उत्तर देते हैं- हे गौतम ! यह अर्थ समर्थ नहीं है, क्यों कि कापोत लेश्या अपरिपक्व आम्र आदि के रस की अपेक्षा भी अत्यन्त अनिष्ट, अत्यકાચાં હોય પણ એકદમ અપકવ ન હેાય કિન્તુ પુરાં પાકયાં ન હાય, અપકવ હાય, અને પરિપકવાવસ્થામાં જે વિશિષ્ટવ ઉત્પન્ન થાય છે એ ન થયેા હાય, પરિપાકકાલિક વિશેષ ગધી રર્હિત, એ પ્રકારે પરિપાકના સમયે ઉત્પન્ન થનાર સ્પર્શથી રહિત હાય તેમના જેવા આસ્વાદ ડાય છે, તેવા કાપાતલેશ્યાના આસ્વાદ હાય છે. શ્રી ભગવાન્ દ્વારા આમ્ર આદિના દૃષ્ટાન્તથી કાપે તલેશ્યાના રસનું પ્રતિપાદન કરાતાં શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ડે ભગવન્ ! કાપાતલેશ્યા આસ્વાદી આક્રાદિના આસ્વાદના સમાન હાય છે ? શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ ! આ અર્થાં સમથ નથી, કેમકે કાપેાપલેશ્યા અપરિપકવ આમ્રાદિના રસની અપેક્ષાએ પણ અત્યન્તઅનિષ્ટ, અન્યન્તકાન્ત, અત્યન્ત
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy