SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २०५ प्रमैयबोधिनी टीका पद १७ अधिकारसंग्रहणम् चतुर्थोद्देशकः प्रारभ्यते अधिकारगाथा वक्तव्यता ।। मूलम् -परिणामवन्नरसगंधसुद्ध अपसत्थ संकिलिट्ठण्हा । गइपरिणामपएसोगाढवग्गण ठाणाण मप्पबहुं ॥१॥ छाया-परिणाम वर्णरसगन्ध शुद्धाप्रशस्त संक्लिष्टोष्णाः ।। गतिपरिणाम प्रदेशावगाढवर्गणास्थानानामल्पबहुत्वम् ॥१॥ । टीका-अथ-चतुर्थोद्देशकं प्ररूपयितुं प्रथमं तदर्थसंग्राहकाधिकारगाथामाह-'परिणाम वन्नरसगंध सुद्ध अपसस्थ संकिलिट्ठण्हा । गति परिणामपएसोगाढवग्गण ठाणाणमप्पबई' ॥१॥ इति, तत्र प्रथमं १ परिणामाधिकारप्ररूपणम्, द्वितीयं २ वर्णाधिकारप्ररूपणम्, ३ तृतीयं रसाधिकारप्ररूपणम्, ४ चतुर्थ गन्धाधिकारप्ररूपणम्, पञ्चम-५ शुद्धाशुद्धाधिकार'प्ररूपणम्, ६ षष्ठम्-प्रशस्ताप्रशस्ताधिकारप्ररूपणम्, ७ सप्तमम्-संक्लिष्टासंक्लिष्टाधिकारप्ररूपणम्, अष्टमम्-८ उष्णशौताधिकारप्ररूपणम्, नवमम्-९ गत्यधिकारप्ररूपणम्, दशमं १० परिणामाधिकारप्ररूपणम्, एकादश-११ प्रदेशाप्रदेशाधिकारप्ररूपम्, द्वादशम् १२ अवगाहाधिकारप्ररूपणम्, त्रयोदशं १३ वर्गणाधिकारप्ररूपणम्, चतुर्दश-१४ स्थानाधिकारप्ररूपणम्, १५ पञ्चदशमल्पबहुत्याधिकारप्ररूपणम् अवसेयम् ॥ ॥ लेश्या वक्तव्यता ॥ मूलम्-कह णं भंते ! लेस्साओ पण्णताओ? गोयमा! छलेस्साओ पण्णत्ताओ, तं जहा-कण्हलेस्ला जाव सुकलेस्सा, से नणं भंते ! कण्हलेस्सा नीललेस्सं पप्प ता रुवत्ताए ता वण्णत्ताए ता गंधत्ताए ता रसताए ता फासत्ताए भुजो भुजो परिणमइ ? हंता, गोयमा! कण्हलेस्सा लेण्यापद-चतुर्थ उद्देशक-अधिकारगाथा वक्तव्यता - शब्दार्थ-(परिणाम वनरसगंध) पहला परिणाम अधिकार, फिर वर्ण, रस अधिकार (सुद्ध' अपसत्थ संकिलिटूटुण्हा) शुद्ध, अप्रशस्त संक्लिष्ट, उष्ण (गइपरिणामपएसोगाढ वग्गणठाणमप्पपहुं) गति, परिणाम, प्रदेश, अवगाढ वर्गणा, स्थान और अल्पबहुत्व, ये अधिकार कहे जाएंगे। લેશ્યાપદ-ચતુર્થ ઉદ્દેશક અધિકાર ગાથા વક્તવ્યતા ___साथ-(परिणामवन्न रसगंध) पड: परिणाम अधि४२, पछी पर, रस, गध भाधार (सुद्ध अपसत्थ संकिलिट्ठुण्हा) शुद्ध, मप्रशस्त, ससिट, Sug (गइपरिणामपए. सोगाढवग्गणठाणाणमप्पबहु) गति, परिणाम, प्रदेश, अवसाद, गया, स्थान. मन म५। म मा महि२ अपारी.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy