SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९६ ना विशुद्धतरं - निर्मलतरम् अत्यन्त स्फुटभासं क्षेत्रं पश्यति तथा च यथा धरणितलगत पुरुषापेक्षया पर्वताः पुरुषोऽतिदुरं क्षेत्रं पश्यति अथ चात्यन्त स्फुटप्रतिभासं पश्पति तथा प्रकृतेऽपि नीलइयो नैरयिकः स्वयोग्यतानुसारेणातिविशुद्धावधिज्ञानी कृष्णलेश्य नैरयिकापेक्षयाऽति दूरं वितिमिरतरं स्फुटप्रतिभासञ्च क्षेत्रं जानातीत्यभिप्रायेणाह - 'से केणणं भंते । एवं वृचइनील लेस्सेणं नेरइए कण्हलेस्सं नेरइयं पणिहाय जाव विसुद्धतरागं खेत्तं जाणइ विसृद्धतरागं खेवं पासइ ?' हे भदन्त ! तत्-अथ केनार्थेन कथं तावद् एवम् उक्तरीत्या उच्यते-नीळलेश्यः खलु नैरयिकः कृष्णलेश्यं नैरयिकं प्रणिधाय - अपेक्ष्य यावत्-अवधिज्ञानेन सर्वतः समन्तात् समभिलोकमानो वहुतरं क्षेत्रं जानाति वहुतरं क्षेत्रं पश्यति दृश्तरक्षेत्रं जानाति दूरतरक्षेत्रं पश्यति वितिमिरतरं क्षेत्रं जानाति वितिमिरतरं क्षेत्रं पश्यति, विशुद्धतरं क्षेत्र जानाति विशुद्धतर क्षेत्रं पश्यतीति ? भगवानाह - ' से जहा नामए केइपुरिसे बहुसमरमणिज्जाओ भूमिभागाओ पव्वयं दुरुहित्ता सव्वओ समंता समभिकोएज्जा' तत्-अथ यथा नाम इति दृष्टान्ते कथित् पुरुषो बहुसमरमणीयाद् भूमिभागात् पर्वतमारुह्य सर्वतः सर्वदिक्षु समन्तात् - सर्वविदिक्षु समभिलोहै । जैसे धरती पर खडे हुए पुरुष की अपेक्षा पर्वत पर आरूढ अति दूर तक क्षेत्र को देखना है और अत्यन्त स्पष्ट रूप से देखता है, उसी प्रकार नीललेश्या वाला नारक अपनी योग्यता के अनुसार अतिविशुद्ध ज्ञानी होता हुआ कृष्ण या वाले नारक की अपेक्षा से अति दूर तक और अतीव निर्मल रूप से जानता-देखता है । इस अभिप्राय से कहा गया है-भगवन् ! किस हेतु से ऐसा कहा गया है कि नीललेश्या वाला नारक कृष्णलेश्या वाले नारक की अपेक्षा सभी दिशाओं और विदिशाओ में अवधि द्वारा बहुतर क्षेत्र को दूरतर क्षेत्र को जानता - देखता है और अत्यन्त निर्मल तथा निर्मल रूप से जानता- देखता है 1 भगवान् - - जैसे कोई पुरुष अत्यन्त समतल भूमि भाग से पर्वत पर आरूढ होकर सब दिशाओं और विदिशाओं में देखे तो वह भूतल पर खडे पुरुष की ક્ષેત્રને જાણે દેખે છે, વિશુદ્ધતર ક્ષેત્રને જાણે દેખે છે, જેમ ધરતી ઊપર ઊભેલા પુરૂષની અપેક્ષાએ પત પર આરૂઢ પુરૂષ અતિ દૂર સુધીના ક્ષેત્રને જોવે છે અને અત્યન્ત સ્પષ્ટ રૂપે દેખે છે, એજ પ્રકારે નીલલેશ્યાવાળા નારક પેાતાની ચેાગ્યતાના અનુસાર અતિવિશુદ્ધ જ્ઞાની થઈને કૃષ્ણલેશ્યાવાળા નારકની અપેક્ષાથી અતિ દૂર સુધી અને અતીવ નિર્માળરૂપે लो-देणे छे. मे अभिप्रायथी मेम हे छे. ભગવન્ ! શા હેતુથી એવુ' કહ્યું છે કે નીલલેશ્યાવાળા નારક કૃષ્કુલેશ્યાવાળા નારકની અપેક્ષાએ બધી દિશાઓ અને વિદિશાઓમાં અવધિજ્ઞાન દ્વારા ઘણા બધા ક્ષેત્રને કૂતર ક્ષેત્રને જાણે દેખે છે અને અત્યન્ત નિર્માળ રૂપથી જાણે-દેખે છે? શ્રી ભગવાન્—જેમ કોઇ પુરૂષ અત્યન્ત સમતલ ભૂમિભાગ ઊપર પત ઊપર ચઢીને બધી દિશા અને વિદિશાઓમાં જેને તે તે ભૂતલ પર ઊભેલા પુરૂષની અપેક્ષાએ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy