SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अमेययोधिनी टीका पद १७ २० १४ नैरयिकावधिज्ञेयक्षेत्रपरिमाणनिरूपणम् १८५ कदाचित् तेजोले श्यः सन् कदाचित् पद्म छेश्यः सन् कदाचित् शुक्झलेश्यः सन् उद्वर्तते कदाचिद् यल्लेश्य उपपद्यते तल्लेश्य उद्वर्तते इति भावः, 'वरणमंतरा जहा असुरकुमारा' वानध्यन्तरा देवा यथा असुरकुमाराः प्रतिपादिता स्तथा प्रतिपत्तव्याः, 'जोइसिय वेमाणिया एवंचेव' ज्योतिष्कवैमानिका अपि एवञ्चैव-असुरकुमारा इन वक्तव्या, किन्तु-'नवरं जस्स, -जल्लेसा, दोण्ह वि चयणं, भाणियध्वं नवरम्-असुरकुमारापेक्षया विशेषस्तु यस्य यल्लेश्या .. भवन्ति तस्य तल्लेश्या वक्तव्याः, द्वयोरपि-ज्योतिष्कवैमानिकदेवयोरुद्वर्तनस्थाने च्य. वनमिति भणितव्यम्-वक्तव्यम् ॥ सू० १३॥ ॥ नैरयिकावधिज्ञेयक्षेत्रपरिमाणवक्तव्यता ॥ मूलम्-कण्हलेस्से णं भंते ! नेरइए कण्हलेस्सं नेरइयं पणिहाए ओहिणा सव्दओ समंता लममिलोएमाणे केवइयं खेत्तं जाणइ केवइयं खेत्तं पासइ ? गोयमा ! णो बहुयं खेत्तं जाणइ णो बहुयं खेत्तं पासइ णो दूरं खेत्तं पालइ इत्तरिय खेत्तं जाणइ इत्तरियमेव खेत्तं पासइ से केणटुणं भंते ! एवं बुच्चइ-कण्हलेस्सेणं नेरइए तं चेव जाव इत्तरियमेव खेत्तं पासइ ? गोयमा से जहा नामए केइपुरिसे बहुसमरमणिज्जंसि भूमिभागसि ठिच्चा सदओ समंता समभिलोएज्जा, तएणं पुरिसे धरमनुष्यों में उत्पन्न होने वाला कृष्णलेल्या से, नीललेश्या से कापोतलेश्या से, तेजोलेश्या से, पदमलेश्या ले अथवा शुक्ललेश्या से युक्त होकर उवृत्त होता है । इसी प्रकार शेष चार लेश्याओं के संबंध में भी कहलेना चाहिए। वाणव्यन्तर देवों की वक्तव्यता अलुरकुमारों के समान समझनी चाहिए। ज्योतिष्क वैमानिकों का कथन भी असुरकुमारों के समान ही है, मगर जिसमें जितनी लेश्याएं पाई जाती हैं, उसमें उतनी लेश्याओं का कथन करना चाहिए और ज्योतिप्कों तथा वैमानिकों के लिए 'उद्वर्तन' के स्थान पर 'च्यवन' - शब्द का प्रयोग करना चाहिए । सू० १३॥ 1 યુક્ત થઈને નીલલેશ્યાવાળા મનુષ્યમાં ઉત્પન્ન થનારા કૃષ્ણલેશ્યાથી, નિલલેશ્યાથી, કાતિલેશ્યાથી, તેજલેશ્યાથી, પહલેશ્યાથી અથવા શુકલેશ્યાથી યુક્ત થઈને ઉદ્દવૃત્ત થાય છે. એ જ પ્રકારે શેષ ચાર લેશ્યાઓના સમ્બન્ધમાં પણ કહેવું જોઈએ. વાતવ્યન્તર દેવેની વક્તવ્યતા અસુરકુમારની સમાન સમજવી જોઈએ, જ્યોતિ કે [ અને વિમાનિકેનું કથન પણ અસુરકુમારોની સમાન જ છે. પણ જેમાં જેટલી વેશ્યાઓ મળી આવે છે તેમાં તેટલી લેશ્યાઓનું કથન કરવું જોઈએ અને જ્યોતિષ્ક તથા માનિકાને માટે “ઉદ્વર્તનને સ્થાન પર “ચ્યવન” શબ્દને પ્રગ કર જોઈએ છે સૂ૦ ૧૩ . 'ए० २४
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy