SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका पद १७ सू० ११ मनुष्यादि सलैश्याल्पवहुत्वनिरूपणम् ४६ भंते ! वेमाणियाणं देवाणं देवीणय तेउलेस्साणं पम्हसुक्कलेस्साण अ कयरे कयरे हितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु वैमानिकानां देवानां देवीनाश्च तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानां च मध्ये कारे कतरेभ्योऽल्पा वा' बहुका वा तुल्या वा विशेपाधिका वा भवन्ति ? अगवानाह-'गोयमा !' हे गौतम ! 'सबथोवा वेमाणिया देवा सुक्कलेस्सा' सर्वस्तोझा वैमानिकादेवाः शुक्ललेश्या भवन्ति, तेभ्य:-'पम्हलेस्सा असंखेज्जगुणा' पदयलेश्या वैमानिका असंख्येयशुणा भवन्ति, तेभ्योऽपि-'तेउलेस्सा असंखेजगुणा' तेजोलेश्या वैमानिका असंख्येयगुणा भवन्ति, तदपेक्षया पि-'तेउलेस्साओ वेमाणिणीओ देवीओ संखेज्जगुणा भो' तेजोलेश्या वैमानिक्यो देव्यः संख्येयगुणा भवन्ति, देवापेक्षया-देवीनां द्वात्रिंशद्गुणाधिकत्वात् तदपेक्षया-'तेउलेस्सा भवणवासी देवा असंखेजगुणा' तेजोलेश्या अवनवासिनो देवा असंख्येयगुणा भवन्ति, तेभ्यः-'तेउलेस्सागो भवणवासी देवीओ संखेज्जगुणाओ' तेजोलेश्या भवनवासिदेव्यः ' अब वैमानिक देवों और देवियों का लेश्याओं के आधार से अल्प वहुत्व कहते हैं. गौतमस्वामी-हे भगवन् ! इन तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या वाले वैमानिक देवों और देवियों में कौन किससे अल्प, बहुत, तुल्य या विशे. षाधिक हैं। ___ भगवान्-है गौतम ! सब से कस वैमानिक देव शुक्ललेश्या वाले हैं, उनसे असंख्यातगुणा वैमानिकदेव पालेश्या वाले हैं, पझालेल्या बालों से असंख्यातगुणा वैमानिकदेव तेजोलेश्यावाले हैं, उनकी अपेक्षा संख्यानगुणी तेजो. लेश्यावाली वैमानिकदेवियां हैं, क्यों कि देवों की अपेक्षा देवियां बत्तीसगुणी और बत्तीस अधिक होती हैं । तेजोलेश्यावाली वैमानिक देवियों की अपेक्षा तेजोलेश्या वाले भवनवासी देव असंख्यातगुणा हैं। उनकी अपेक्षा तेजोलेश्या वाली भवनवासिनी देवियां संख्यातगुनी हैं । उनकी अपेक्षा कापोतलेश्यावाले હવે વિમાનિક અને વિનું વેશ્યાઓના આધાર પર અલ્પમહુવનું પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી–હે ભગવન્ ! આ તેજલેશ્યા, પાલેશ્યા અને શુકલેશ્યાવાળા વૈમાનિક દેવ અને દેવિમાં કેણ કેનાથી અ૫, અધિક, તુલ્ય અગર વિશેષાધિક છે? ' શ્રી ભગવાન–હે ગૌતમ ! બધાથી ઓછા વૈમાનિક દેવ શુકલેશ્યાવાળા છે, તેમનાથી અસંખ્યાતગણુ વૈમાનિકદેવ પલેશ્યાવાળા છે, પલેશ્યાવાળાએથી અસંખ્યાતગણી માનિદેવ તેજલેશ્યાવાળા છે, તેમની અપેક્ષાએ સંખ્યાતગણ તેજલેશ્યાવાળી વૈમાનિક દેવિ છે, કેમકે દેવેની અપેક્ષાએ દેવિ બત્રીસગણું અને બત્રીસ અધિક હોય છે. તેજલેશ્યાવાળી વૈમાનિક દેવિયેની અપેક્ષાએ તે જેલેશ્યાવાળા વનવાસી દેવ અસંખ્યાતગણા
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy