SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम् १११ पद्मलेश्यानां शुक्ललेश्यानां मध्ये कतरे कतरेभ्योऽल्पा वा बहुमा वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहेव पंचमं तहा इमं छ8 भाणियवं' यथैव पञ्चमं तिर्यग्योनिकसम्बन्धित कृष्णलेश्यादीनामल्पबहुत्वमुक्तं तथा इदं पष्ठमपि तिर्यग्योनिक-तत स्त्री सम्बन्धि कृष्णले श्यादीनामल्पवहुत्वं वक्तव्यम्, ___अथ गर्भव्युत्क्रान्तिक पञ्चन्द्रियतिर्यग्योनिक तत् स्त्री सम्बन्धि कृश्णलेश्यद्दीनामल्पबहुरूमाह-एएसि णं भंते ! गमवकंतिय पंचेंदियतिरिक्खनोणियाणं तिरिक्खजोणिणी. ण य कण्हलेस्साणं जाव सुक्कलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ? एतेषां खलु गर्भव्युत्क्रान्तिकपञ्चन्द्रियतिर्यग्योनिकानां तिर्यग्योनिकीनाञ्च कृष्णलेश्यानां यावत्-नील लेश्यानां कापोतलेल्याला तेजोलेश्यानां पद. मलेश्यानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषा-धिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोपा गब्सवकंतियप,दियतिरिक्खयोगिया सुक्कलेस्सा' सर्वस्तोका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः शुक्ललेश्या भवन्ति, तदपेक्षया-'सुक्कलेस्साओ तिरिक्खजोणिणीओ संखेज्जगुणाओ' शुक्ल"अथवा विशेषाधिक हैं ? भगवान्-हे गौतम ! जैसा पंचम तिर्यग्योगिक संबंधी कृष्णलेश्या आदि का अल्पवाहत्व कहा है, वैसा ही यह छठा तिथेचों और तियंचलियों का कृष्णलेश्या ' आदि विषयक अल्पवहुत्व कहलेना चाहिए। नज पंचेन्द्रिय तिर्यचों और तिर्थचनियों संबंधो कृष्णलेश्या आदि का अल्पवहत्व कहते हैं___ गौतमस्वामी-हे भगवर ! कृष्णलेश्या, नीललेल्या, दापोतलेक्शा, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या बाले गर्भज पंचेन्द्रिय लियचों और निर्यच. नियों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं? भगवान-हे गौतम ! गर्भज पंचेन्द्रिय तिर्यच शुक्ललेश्या वाले सवले कम શ્રી ભગવાન ગૌતમ ! જેવું પંચમ તિયનિક સંબંધી કૃતેશ્યા આદિન અ૫–મહત્વ કહ્યું છે તેવું જ આ છઠ્ઠા તિર્યંચ અને તિર્યચનિયનું કૃણલેશ્યા આદિ વિષયક અલ્પ-બહત્વ કહેવું જોઈએ. હવે ગર્ભજ પંચેન્દ્રિય તિર્યંચે અને તિયચનિયે સ બંધી કૃષ્ણલેશ્યા આદિન અ૫બહુ કહે છે श्री गौतमस्वामी-३ मावन् ! वेश्या, नासोश्या, पातवे२५, तनवेश्या, પદ્મશ્યા અને શુકલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિય અને તિર્યંચેનિયામાં કેણ કેનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન ! ગૌતમ, ગર્ભજ પંચેન્દ્રિય તિર્યંચ શુકલેશ્યાવાળા બધાથી ઓછા છે,
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy