SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रयापनारसे खेजगुणा' नवरं-समुच्चय-केन्द्रियापेक्षया विशेषस्तु कापोखलेश्याः पृथिवीकायिका असंख्ये'यगुणा भान्ति ‘एवं आउकाइयाण वि' एवम्-पृथिवीकायिकानामिव अप्कायिकानामपि कृष्णलेश्यादीनामल्पवहुत्वं वक्तव्यम्, गौतमः पृच्छनि-'एएसि णं भंते ! तेउकाइयाणं फण्हलेस्साणं नीललेस्साणं काउलेस्प्ताण य कयरे कयरेदिता अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु तेजस्कायिकानां कृष्णले श्यानां नीललेश्यानां फापोतलेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा, बहु का वा, तुल्या व', विशेषाधिका वा भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'सम्पत्थोवा तेउकाइया काउलेस्सा' सर्वेस्तोका स्तेजस्कायिकाः कापोतलेश्या भवन्ति, तदपेक्षया-'नीललेस्सा वितेसाहिया' नीललेश्या सतेजस्कायिका विशेषाधिका भवन्ति, तेभ्योऽपि 'कण्हलेस्सा विसेसाहिया' कृष्णालेश्या विशेषाधिका भवन्ति ‘एवं वाउकाइयाण वि' एवम्-तेजस्कायिकानामिव शायुशायिकानामपि कृष्णादिलेश्यानामल्पवहुत्वं वक्तव्यम्, गौतमः पृच्छति-'एएसिणं यंते ! वणस्सइकाइयाणं कण्हलेस्साणं जाव तेउलेसाण य' है महन्त ! एतेषां खलु वनस्पतिकायिकानां कृष्णलेश्यानां यावत्-नीललेश्यानां कारोतलेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा, वहका वा, की अपेक्षा विशेषता इतनी ही है कि कापोतलेश्या वाले पृथ्वीकाधिक असंख्यातगुणे होते हैं । अप्कायिकों का अल्प चहत्व भी पृथ्वी कायिकों के समान ही समझना चाहिए। . • गौतमस्वामी-भगवन् ! कृष्णलेश्या, नीललेल्या और कापोतलेश्या वाले । तेजस्कायिकों में कौन किससे अल्प, बखत तुल्य अधर विशेषाधिक है ? .. भगवालू-हे गौतम ! कापोतलेश्या वाले तेजस्कायिक सब से कम हैं, उनकी 'अपेक्षा नीललेल्या, वाले तेजस्कायिक विशेपाधिक हैं और उनसे भी कृष्ण लेश्या वाले तेजस्कायिक विशेषाधिक हैं। इसी प्रकार कृष्णलेश्था आदि वाले वायुकायिकों का भी अल्प बहुत्व कहलेना चाहिए। ___ गौतमस्वामी हे भगवन् ! कृष्णलेश्या वाले नीललेल्या बाले, कापोतलेश्या એટલી જ છે કે કાપિત શ્યાવાળા પૃથ્વીકાયિક અસ ખ્યાતગણ હોય છે. અકાયિકનું અલ્પઅધિક પણ પૃથ્વીકાયિકના સમાન જ સમજવું જોઈએ. શ્રી ગીતમસ્વામી–હે ભગવન્! કૃણૂલેશ્યાવાળ, નીલલેશ્યાવાળા અને કાતિલેશ્યાવાળી તેરકાયિકેમ કેણ કોનાથી અલ્પ-અધિક, તુષ અથવા વિશેષાધિક છે ? - શ્રી ભગવાહે ગૌતમ ! કાપતલેશ્યાવાળા, તેજસ્કાયિક બધાથી ઓછા છે, તેમના અપેક્ષાએ નીલલેશ્યાવાળા તેજસ્કાયિક વિશેષાધિક છે અને તેમનાથી પણ કૃષ્ણલેશ્યાકાળ * તેજસ્કાયિક વિશેષાધિક છે, એ જ પ્રકારે કૃષ્ણા આદિવાળા વાયુકાયિકનું પણ અe - पिप ४ नये. શ્રી ગૌતમસ્વામી-હે ભગવન ! કૃષ્ણલેશ્યાવાળા, નીલેશ્યાવાળા, કાપતલેશ્યાવાળ,
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy