SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे जीवाश्च पुद्गलाश्चावक्रमन्ते, आगच्छन्ति, व्युत्क्रामन्ति गर्भतयोत्पद्यन्ते, तथा चीयन्ते सामान्येन चयं प्राप्नुवन्ति, उपचीयन्ते-विशेषेणोपचयमायान्ति, किन्तु नो चेव खलु निष्पद्यन्ते, अतिप्रवलकामानलसंतापेन विनाशप्राप्तेरिति वृद्धव्यवहारः, 'वंसीपत्ता णं जोणी पिहुजणस्स' वंशीपत्रा खलु योनिः पृथुजनस्य बहुजीवजनन्या भवति, 'वंसीपत्ताए णं जोणीए पिहुजणे गम्भे वक्कमंति' वंशीपत्रायां खलु योनौ पृथुजन' वहुजीवजना गर्भेऽवक्रमते, इति 'पण्णवणाए नवमं जोणीपदं समत्तं' प्रज्ञापनायां नवमं योनिपदं समाप्तम् ।। सू० ४ ॥ ॥ नवमं योनिपदं समाप्तम् ॥ दशमं चरमाचरमपदम् मूलम्-कइ गंभंते ! पुढवीओ पण्णत्ताओ? गोयमा! अटपुढवीओ पण्णत्ताओ, तं जहा-रयणप्पभा, सकरप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमप्पभा, तमतमप्पभा, ईसीपब्भारा, इमाणं रयणप्पभा. पुढवी किं चरमा, अचरमा, चरमाइं अचरमाइं चरमंतपएसा अचरमंतपएसा? गोयमा! इमाणं रयणप्पभा पुढवी नो चरमा, नो अचरमा, नो चरमाइं नो अचरमाइं, नो चरमंतपएसा, नो अचरमंतपएसा, नियमा अचरमं चरमाणि य चरमंतपएसा य, अचरमंतपएसा य, एवं जाव अहे सत्तमा पुढवी, सोहम्माई जाव अणुत्तर णाणं, एवं चेव ईसीपभारा वि, एवं चेव लोगेवि, एवं चेत्र अलोगेवि ॥ सू० १॥ छाया-कति खलु भदन्त ! पृथिव्यः प्रज्ञप्ताः ? गौतम ! अष्ट पृथिव्यः प्रज्ञप्ताः, तद्यथारत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पङ्कप्रभा, धूमप्रभा, तमप्रभा, तमतमप्रभा, ईपत्प्राग्भारा, होते हैं, मगर उनकी निष्पत्ति नहीं होती। वृद्ध आचार्यो के कथन के अनुसार इसका कारण यह है कि अत्यन्त तीव्र कामरूपी अग्नि के संताप से वे विनाश को प्राप्त हो जाते हैं । वंगीपत्रा योनि सामान्य जीवों की माताओं की होती है। इस योनि में साधारण जीव गर्भ में आते हैं। नवम योनिपद समाप्त ॥ થાય છે અને વિશેષ રૂપથી પણ વૃદ્ધિને પ્રાપ્ત થાય છે. પણ તેમની નિષ્પત્તિ નથી થતી. વૃદ્ધ આચાર્યોના કથનાનુસાર એનું કારણ એ છે કે અત્યન્ત તીવ્ર કામ રૂપી અગ્નિના સંતાપથી તે વિનાશને પ્રાપ્ત થઈ જાય છે. વંશીપત્રા યોનિ સામાન્ય જીની માતાઓની હોય છે. એ નિમાં સાધારણ જીવ ગર્ભમા આવે છે. નવમ ચેનિ પદ સમાસ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy