________________
श्री वीतरागाय नमः श्रीजैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल महाराज विरचितया
प्रमेयबोधिन्याख्यया व्याख्यया समलङ्कृतम् ॥ श्री-प्रज्ञापनालन्नम् ॥
__(तृतीयो भाग)
सप्तममुच्छ्वासपदं प्रारभ्यते मूलम्-नेरइयाणं भंते ! केवइकालस्स आणति वा, पाणमंति वा, ऊससंति वा, नीससंति वा ? गोयमा ! सततं संतयामेव आणमंति वा, पाणमंति वा, उससंति वा, नीससंति वा, असुरकुलाराणं भंते ! केवइकालस्स आणमंति वा, पाणमंति वा, ऊसलंति बा, नीससंति वा ? गोयमा ! जहण्णेणं सत्तहं थोवाणं, उकोसेणं सातिरेगस्स पक्खस्स आणमंति वा, जाव नीससंति, नागकुमाराणं मंते ! केवइयकालस्स आणमंति वा, पाणमंति वा, ऊससंति वा नीससंति वा ? गोयमा ! जहपणेणं सत्तण्हें थोवाणं, उक्कोसेणं मुहत्तपुहुत्तस्स, एवं जाव थणियकुभाराणं, पुढविकाइयाणं भंते ! केवइयकालस्स आणमंलि वा, जाव नीससंति वा, गोयमा वेमायाए आणमंति वाजाव नीससंति वा, एवं .जाव मणूसा, वाणमंतरा जहा नागकुमारा, जोइलियाणं अंते! केवइयकालस्स आणमंति वा, जाव नीससंति वा? गोयमा! जहण्णेणं मुहुत्तपुहुत्तस्स, उक्कोसेण वि मुहत्तपुहत्तस्स जाव नीससंति वा, वेमाणियाणं भंते ! केवइकालस्ल आणमंति वा, जाव नीससंति वा ? गोयमा ! जहपणेणं मुहुत्त हुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा, सोहम्मदेवाणं भंते ! केवइकालस्स आणमंति वा जाव नीलसंति वा ? गोयमा ! जहष्णेणं मुहत्तपुहुत्तस्स, उक्कोसेणं दोण्हं पक्खाणं जाव नीससंति वा, ईसाणगदेवाणं भंते ! केवइकालस्स आणभंति वा, जाव
प९१