SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ १२० प्रमापनास्त्रे सम्बन्धरूपस्य भावः, 'श्लेषणमेवः वा - लेपणता पतनस्य 'भावः पतनमेव वा प्रतमतेति भावः, सा एषा-उर्युक्तरूपा चतुर्धाङ्कगतिः प्रज्ञप्ता १५, गौतमः पृच्छति-'से किं तं पंकगती ?' 'तत्-अथ का सा पङ्कगतिः प्रज्ञप्ता ? भगवानाह-पंकगती-'से जहाणामए केइ पुरिसे पंकसि वा उदयंसि वा कायं उबिहिया गच्छइ से तं पंकगती १६ पङ्कगति स्तुवद-तत्-अथ यथानाम कश्चित् पुरुपः एक वा उदके वा कार्य शरीरम् उद्वध्य-अन्येन सह संयोज्य पच्छनि सा एपो पङ्कगतिः प्रज्ञप्ता १६ गौत्तमः पृच्छति-'से किं तं बंधणविसोग्रणगती ?' तत्-अथ का सा वन्धनविमोचनगतिः प्रज्ञप्ता ? भगवानाह-'बंधणविमोयप्रगती-जणं वाण वा अंबाडगाण वा माउलुंगाण वा विल्लाण वा कविठ्ठाण वा फणसाण वा वालिमाण का वधनविमोचगति स्तावद्-यत् खलु आम्राणां वा अम्लाटकानां वा मातलगानां वा विल्वानां वा कपित्थानां वा पनसानां वा 'कटहल इतिभाषा प्रसिद्धानाम्, दाडिमानांवा "पारेवताण वा अवखोलाण श चाराण या बोराण वा टिंडुयाण वा' पारावतानां वा अक्षोटानां का चोलानां वा (चाराणां वा) बदराणां वा तिन्दुकानां वा 'पक्काणं परियागयाणं बंधणाओ विप्पमुकाणं मियाघारणं अहे वीससाए गती पवत्तइ, से तं वंधणविमोयणगती' पकानां होना श्लेषणता है । पतन का भाव पतनता है । यह चार प्रकार की चक्रगति कही गई है। . गौतमस्वामी-पंकगति किसे कहते हैं ? । भगवान्-किसी भी नाम का कोई पुरुष कीचड या जलमें अपने शरीर को दूसरे के साथ संयुक्त करके गमन करता है वह पंकगति कहलाती है। .. गौतमस्वामी-बन्धनविमोचनगति किसे कहते हैं ? .. भगवान्-आम्रों की, अम्लाटकों की, मातुलंगों (बिजोरों) की. विल्वों की, कपित्थों की, पनसों (कटहल) की, दाडिमों की, पारावतों की, अक्षोटों की, चोलों की, (चारों की) बदरों की; तिन्दुकों की, जो पक चुके हैं, जो अपते वृन्त से તંભનતા છે, જાનુ આદિની સાથે ઉરૂ આદિને સંગ થ તે શ્લેષણતા છે.પતનને ભાવ પતનતા છે. આ ચાર પ્રકારની વક્રગતિ કહેવાય છે. . श्री गीतभस्वामी-3 सगवन् ! पति ने छ । ' ' શ્રી ભગવાન ગૌતમ ! કઈ પણ નામને કઈ પુરૂષ કાદવ કે પાણીમાં પિતાના શરીરને બીજાની સાથે જોડીને ગમન કરે છે, તે પંકગતિ કહેવાય છે. } ' ' 'श्री गौतमपाभी- समन् ! मन्धनविमायन गति अगले? " શ્રી ભગવાન –હે ગૌતમ ! આમ્રોની, અસ્લાટની, માતુલિગે (બીજા)ની, બીલની पित्यानी, ५सानी, मानी, पारावतीनी, अमराटीनी, यानी, माशेनी, तिनी, કે જેઓ પાકેલાં હોય છે, જે પિતાની ડીટાથી જુદાં પડી ગએલ હોય છે, કેઈ કાણુ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy