SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ 'प्रमैयबोधिनी टीका पद १६ सू. ६ गतिप्रपातनिरूपणम् यगती५ सिद्धक्षेत्रोपपातगतिः ५, गौतमः पृच्छति-से किं तं नेरइयखेत्तोववायगती ?' अथ का खलु सा नैरयिकक्षेत्रोपपातगतिः प्रज्ञप्ता ? 'नेरइयखेत्तोषपातगती सत्तविहा पण्णत्ता' नैरयिकक्षेत्रोपपातगति स्तावत्-सप्तविधा प्रज्ञप्ता, 'तं जहा-रयणप्पभापुढवि नेरइयखेत्तोववायगती जाव अहेसत्तमापुढवि नेरइयखेतोववायगती' तद्यथा-रत्नप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः, यावत्-शर्कराप्रभापृथिवीनैरयिकक्षेत्रोपपातगतिः वालुकाप्रभापृथिवी नैरयिकक्षेत्रीपपातगतिः, पङ्कप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः धृमप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः, तमप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः, अधःसप्तमपृथिवी नैरयिकक्षेत्रोपपासगतिश्च, प्रकृतमुपसंहरनाइ-से तं नेरइयखेत्तोववायगती ?? सा एपा नैरयिकक्षेत्रोपपातगतिः प्रज्ञप्ता १, _ 'से किं तं तिरिक्खजोणिय खेत्तोववारगती ?' अथ का खलु सा तिर्यग्योनिक क्षेत्रोपपात गतिः प्रज्ञप्ता ? भगवानाह-'तिरिक्ख जोणियखेतोवधायगती पंचविहा पण्णत्ता' तिर्यग्योनिक क्षेत्रोपपातगतिः पञ्चविधा प्रज्ञप्ता 'तं जहा-एगिदियतिरिक्खजोणियखेत्तोववायगती जीव पंचिंदियतिरिक्खनोणियखेत्तोचवायगती'तद्यथा-एकेन्द्रियतिर्यग्योनिकक्षेत्रोपपातगतिःयावद तगति और सिद्धक्षेत्रोपपातगति । गौतमस्वामी-नारकक्षेत्रोपपातगति किसे कहते हैं ? । भगवान्-नारकक्षेत्रोपपातगति सात प्रकार की कही है, वह इस प्रकार हैरत्नप्रभापृथ्वी नारकक्षेत्रोपपातगति, शर्करामभापृथ्वीनारकक्षेत्रोपपातगति, वाल. काप्रभापृथिवी नारकक्षेत्रोपपातगति, पंकप्रभापृथ्वीनारकक्षेत्रोपपातगति, धूमप्रभापृथ्वीनारकक्षेत्रोपपातगति, तमःप्रभापृथ्वीनारकक्षेत्रोपपातगति और अध:सप्तमपृथ्वीनारकक्षेत्रोपपातगति । यह नैरथिकक्षेत्रोपपातगति का प्ररूपण हआ। गौतमस्वामी-तिर्यग्योनिक क्षेत्रोपपालगति क्या है ? भगवान्-तिर्थग्योनिकक्षेत्रोपपातगति पांच प्रकार की है, वह इस प्रकार है-एकेन्द्रियतिर्यग्योनिकक्षेत्रोपपातगति, द्वीन्द्रियतिर्यग्योनिकक्षेत्रोपपातगति. સિદ્ધ ક્ષેત્રો પપાતગતિ. શ્રી ગૌતમસ્વામી-નારક ક્ષેત્રો પપાતગતિ કેને કહે છે? શ્રી ભગવનારક ક્ષેત્રો પાતગતિ સાત પ્રકારની કહી છે તે આ પ્રકારે છે-- પ્રભા પૃથ્વી નારક ક્ષેત્રો પપોતગતિ. શર્કરા પ્રભા પૃથ્વી નારક ક્ષેત્રો પપાતગતિ, વાલુકાપ્રભા પૃથ્વી નારક ક્ષેત્રો પપાતગતિ, પંકણભા પૃથ્વી નારક ક્ષેત્રો પાતળતી, ધૂમપ્રભા પૃથ્વી નારક ક્ષેત્રોપપાતગતિ, તમઃપ્રભા પૃથ્વી નારક ક્ષેત્રોપપાતગતિ અને અધઃસસમ પૃથ્વી નારક શ્રેત્રો. પપાતગતિ, આ નૈરયિક ક્ષેત્રો પપગતિનું નિરૂપણ થયું. શ્રી ગૌતમસ્વામી-હ ભગવદ્ ! તિર્યનિક ક્ષેત્રો પપતગતિ શું છે ? શ્રી ભગવાન-તિર્યનિક ક્ષેત્રો પપાતગતિ પાંચ પ્રકારની છે–તે આ પ્રકારે છેએકેન્દ્રિય તિર્યનિક ક્ષેત્રો પપાતગતિ, કીન્દ્રિય તિર્લગેનિક ફેકો પાતગતિ, રીન્દ્રિય
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy