SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ ८७२ प्रज्ञापनासूत्रे रकशरीरकाय प्रयोगी च, एके च आहारक मिश्रशरीरकायप्रयोगिणश्च, एकच कार्मणशरीरकायप्रयोगी च भवति ३, 'अहवेगे य आहारगसरीरकायप्पओगी य आहारगतीसासरीरकायच्पओगिणी य कम्मासरीरकायप्पओगिणो य ४' अथवा एकच कश्चन आहारकशरीरका यप्रयोगी च, एके च आहारमिश्रशरीरकाय प्रयोगिणश्च एकेच कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, 'अवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य५' अथवा एकेच केचन आहारकशरीरकायप्रयोगिणच, एकथ आहारकमिश्रशरीरकायप्रयोगी च, एकच कार्मणशरीरकायप्रयोगी च भवति ५, ' अहवेगे य आहारगसरीरकायष्पभगिणी य आहारगमीसासरीरकायपभोगी य कम्मगसरीरकायप्पओगिणो य ६' अथवा एकेच केचन आहारकशरीरकायमयोगिणच, एवथ आहारक मिश्रशरीरकायप्रयोगी च, एके च कार्मणशरीरकायप्रयोगिगथ भवन्ति ६, 'अहवेगे य आहारगसरीरकायपोगो य आहारगमी सासरीर कायप्पओगिणो य कम्मासरीरकायप्पओगी य ७ अथवा एके च केचन आहारकशरीरकायप्रयोगिगथ, आहारकमिश्रशरीरकायप्रयोगिणश्च, * अथवा कोई एक मनुष्य आहारकशरीरकायप्रयोगी होता है, कोई अनेक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होते हैं और कोई अनेक मनुष्य कार्मणशरीरकायप्रयोगी होते हैं । (४) अथवा अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं, कोई एक मनुष्य आहारकमिश्रशरीर कायप्रयोगी होता है और कोई एक कार्मणशरीरकायप्रयोगी होता है । (५) अथवा अनेक मनुष्य आहारकशरीर कायप्रयोगी होते हैं, कोई एक मनुष्य आहार कमिशरीर का यप्रयोगी होता है और अनेक मनुष्य कार्मणशरीरका प्रयोगी होते हैं । (६) अथवा अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारक मिश्रशरीरकायप्रयोगी होते हैं और एक मनुष्य कार्मणशरीरकायप्रयोगी होता है । (७) - અથવા કાઇ એક મનુષ્ય આહારક શરીરકાયપ્રયોગી હેાય છે, કૈાઇ અનેક મનુષ્ય આહારક મિશ્ર શરીરઠાયપ્રયોગી હાય છે, અને કોઈ અનેક મનુષ્ય કાણુશરીરકાયપ્રયોગી હાય છે. (૪) અથવા અનેક આહારક શરીરકાયપ્રયોગી હુંય છે, કેાઇ એક મનુષ્ય અહારક મિશ્ર શરીરયાયપ્રોગી હાય છે, અને કોઇ એક કાણુશરીરકાયપ્રયોગી હાય છે (૫) અથવા અનેક મનુષ્ય અહારક શરીરકાયપ્રયોગી હાય જે હૈાઈ એક મનુષ્ય આહાટૂંક મિશ્રશરીરકાયપ્રયોગ] હોય છે અને અનેક મનુષ્ય કાણુશરીરકાયપ્રયોગી હોય છે (૬) અચવા અનેક મનુષ્ય આહારક શરીરકાયપ્રયાગી હૈય છે, અનેક મનુષ્ય સાહારક મિશ્રરારીરકાયપ્રયાગી હોય છે અને એક મનુષ્ય કામ શુશરીરકાયપ્રયાગી હૈાય છે (છ)
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy