SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ .८५४ प्रापनासूर्य च द्विकसंयोगे प्रत्येकमेकत्ववहुत्वाच्या मंदारिकमिश्राहारनपदयोश्चत्वारो भङ्गाः, तथा औदारिकमिश्राहारकमिश्रपदयोश्चत्वारः, एवम् औदारिकमिश्रकार्मणयोश्चत्वारः, एवम् आहारकाहारकमिश्रयोश्चत्वारः, तथैवाहारककार्मणयोश्चत्वारः, आहारकमिश्रकार्मणपदयोश्च चत्वारो भङ्गा भवन्ति, इति सर्वसंमेलनेन द्विकसंयोगे चतुर्विशति भङ्गा अबसेयः । मूलम्-'अहवेगे य ओरालियसीससरीरकायप्पओगी य आहारगसरीरकायप्पओगीय आहारगमीलासरीरकायप्पओगी य १, अहवेगे य ओरालियसीसगसरीरकायप्पओगी य, आहारगसरीरकाथप्पओगी य आहारगमीससरीरकायप्पओगिणो य २, अहवेगे य ओरालियासीसगसरीरकाय. प्पओगी य आहारगसरीरकाबप्पओगिणो य आहारगनीसासरीरकायप्प ओगी य ३, अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीलासरीरकायप्पओगिणो य ४, अहवेगे य ओरलियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्प ओगी य, आहारगमीसासरीरकायप्पओगीणो य ५, अहवेगे य ओरालियमीसासरीरकायपओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसारीरकायप्प ओगिगणो य ६, अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्प ओगिणो य आहारगमीसालरीरकायप्पओगी य ७, अहवेगे य ओरालियमीलासरीरकायप्पओगिणो य आहारसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ८, एए अभंगा, अहवेगे य ओरालियमीसासरीरकायप्पओगी य, आहा.. पहुवचन से औदारिकमिन और आहारक के चार भग, औदारिकमिश्र और आहारकमिश्र पदों के चार भंग, इसी प्रकार औदारिकमिश्र और कार्मण के घार, आहारक तथा आहारकमिश्र के चार, आहारक और कार्मण के चार और और आहारकमिश्र तथा कार्मण के चार भ ग होते हैं। इन सबको मिला देने पर द्विकसंयोगी भंग चौवीस समझने चाहिए। વચનથી ઔદરિક મિશ્ર અને આહારકના ચાર ભંગ, ઓદારિક મિશ્ર અને આહારક મિશ્ર પદેથી ચાર ભંગ, એ પ્રકારે દારિક મિત્ર અને કાશ્મણના ચાર આહારક તથા આહા૪ મિના ચાર, આહારક અને કાશ્મણના ચાર અને આહારક મિશ્ર તથા કાર્માણના ચાર ભાગ થાય છે. એ બધાને મેળવી લેવાથી ક્રિક સંગ ભંગ ચાવીસ સમજવા જોઈએ.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy