SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ९०६ पोडशं पदं प्रारभ्यते । मूलम्काइविहे गं पायोगे एण्णते ? गोयना ! प्राणरलबिहे पओगे पणत्ते, तं जहा-सच्चमणप्पओगे १ असच्चमणप्पओगे २, सच्चामोसमणप्पओगे ३, असच्चामलमणप्पोगे ४, एवं वइप्पभोगेवि चउहा ८, ओरालियसरीरकाशमलोगे, ९, ओरालिगनीललगेरज्ञायपओगे १०, बेउनियसरीरकायप्पओगे ११, देउनियनीससरीरकायप्पभोगे १२, आहारकलरीरकायप्पओगे १३, आहारमसीससरीरकायप्पाओगे १४. कम्मासरीरकायप्पओगे १५" ।। ___ छाया-तिविधः खलु प्रयोगः प्रज्ञप्तः ? गौतम ! पञ्चदशविधा प्रयोगः प्रज्ञप्तः, तद्यथासत्यमनः प्रयोगः १, असत्यमनः प्रयोगः २, सत्यम्पाननः प्रयोगः ३, असत्यमृपामनः प्रयोगः ४, एवं वचः प्रयोगऽपि चतुर्विधः ८, औदारिकशरीरकायप्रयोगः ९, औदारिकमिश्रशरीरकायप्रयोगः १०, वैक्रियशरीरकायप्रयोगः ११, वैक्रियपिशरीरसायप्रयोगः १२, आहारकशरीरकायप्रयोगः१३, आहारकमिश्रशरीरकायप्रयोगः १४,कार्मणशरीरकायप्रयोगः १५"। सोलहवां-प्रयोगपद शब्दार्थ-(कविहे णं- भंते ! पओगे पण्णत्ते ?) हे भगवन् ! प्रयोग कितने प्रकार का कहा है ? (गोयमा ! पण्णरसविहे पओगे पण्णत्ते) हे गौतम! पन्द्रह प्रकार का प्रयोग कहा है-(नं जहा) वह इस प्रकार (सन्चलणपओगे) सत्यमन:प्रयोग (अलचमणप्पओणे) असल्यानः प्रयोग (सच्चामोलमणप्पओगे) सत्य मृषामनः प्रयोग (अच्चामोलमणप्पओगे) असत्वकृपामनः प्रयोग (एवं वइप्प. ओगे वि) इसी प्रकार वचनप्रयोग सी (च उहा) चार प्रकार का है (ओरालियः सरीरकायप्पओगे) औदारिकशरीरकायप्रयोग(ओरालियमीप्लसरीरकायप्पओगे) औदारिकमिश्र शरीरक्षाय प्रयोग (वेउन्चियसरीरकाथाओगे) वैक्रियशरीकाय સેળ-પ્રવેગ પદ शा-(कइविहे णं भंते । पओगे पण्णत्ते ?) हेमन् । प्रा डेट 311 Bl १ (गोयमा । पण्णरसविहे पओगे पण्णत्ते) गीतमा ५४२ २ प्रये. ४ा छ (तं जहा) ते २ रे (सच्चमणप्पओगे) सत्य भनः प्रयः। (असच्चमणप्पओगे) असत्य भन. प्रयाग (सच्चामोसमणप्पओगे) सत्य भूषा मनः प्रयास (असच्चामोसमणप्पओगे) असत्या मृषा भन. प्रयाग (एवं वइपओगे) से प्रभारी ,पयन प्रयास पर (चउहा) या२ ५४ारे छे (ओरालियसरीरकायप्पओगे) मोह४ि शरीर ४५५ (ओरालियमीससरीरकोयापभोगे) मोहाभिशश२४यप्रयोस (वेउव्यियसरीरकायप्पओगे) वाय शरी२४।यप्रयो। (आहारगसरीरकायप्पओगे) RAI81२४ शरी२४ायप्रयोग (आहारगमीससरीर
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy