SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ ७८९ प्रयबोधिनी टीका पद १५ १० १० इन्द्रियादिनिरूपणम् पुरेक्खडा ? कियन्ति पुरस्कृतानि द्रव्येन्द्रियाणि सन्ति ? 'णत्थि' अनागतानि न सन्ति, 'एवं मण्सवज्जं जाव गेवेज्जगदेवत्ते' एवम्-नैरयिकत्वे इव मनुष्यवर्ज यावद्-अनुरकुमारादि नवग्रैवेयकदेवत्वे सर्वार्थ सिद्धकदेवानामतीतानागतवद्धद्रव्येन्द्रियाणि वक्तव्यानि, 'मणसत्ते अतीता अणंता' मनुष्यत्वे अतीतानि द्रव्येन्द्रियाणि अनन्तानि भवन्ति, 'वद्धेल्लगा नत्थि' बद्धानि द्रव्येन्द्रियाणि न सन्ति, पुरेक्खडा संखेज्जा' पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि संख्येयानि सन्ति तेषां सिद्धानां संख्यातत्वात् 'विजयवेजयंतजयंतापराजितदेवत्ते केवइया दविदिया अतीता ?' विजयवैजयन्तजयन्तापराजित देवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि सन्ति ? 'संखेन्जा' संख्येयानि द्रव्येन्द्रियाणि अतीतानि सन्ति, 'केवइया बद्धेल्लगा' कियन्ति द्रव्येन्द्रियाणि वद्धानि सन्ति ? 'णस्थि' बद्धानि द्रव्येन्द्रियाणि न सन्ति, 'केवइया पुरेक्खडा ?' भगवान्-हे गौतम ! आधी द्रव्येन्द्रियां भी नहीं होती हैं, क्योकि सर्वार्थसिद्ध के देव नरकव में उत्पन्न नहीं होते। इसी प्रकार मनुष्य को छोडकर असुरकुमारों से लेकर नोवेयको पर्यन्त के देवों के रूपमें सर्वार्थसिद्ध देवों को अतीत, बद्ध और भावी द्रव्येन्द्रियां कहनी चाहिए । मनुष्यपने में अतीत द्रव्येन्द्रियां अनन्त होती हैं, बद्ध होती नहीं हैं और भावी द्रव्येन्द्रियां संख्यात होती हैं। गौतमस्वामी-विजय, वैजयन्त, जयन्त और अपराजित देव के रूप में अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! संख्यात हैं। गौतमस्वामी-हे भगवन् ! वह कितनी हैं ? भगवन-हे गौतम ! बद्ध द्र येन्द्रियां नहीं होती हैं ? गौतमस्वामी-हे भगवान् ! भावी द्रव्येन्द्रियां कितनी हैं ? શ્રી ભગવાન ગૌતમ! ભાવી દ્રવ્યેન્દ્રિય પણ નથી હોતી, કેમકે સર્વાર્થસિદ્ધના દેવ નરક ભવમાં ઉત્પન્ન નથી થતા. એજ પ્રકારે મનુષ્ય સિવાય અસુરકુમારથી લઈને નવ રૈવેયકો પર્યાના દેવના રૂપમાં સર્વાર્થસિદ્ધ દેવી અતીત, બદ્ધ અને ભાવી ઢબેન્દ્રિય કહેવી જોઈએ. મનુષ્ય પણમાં અતીત દ્રવ્યેન્દ્રિયે અનન્ત હોય છે, બદ્ધ હેતી નથી અને ભાવ દૂબેન્દ્રિ સંખ્યાત હોય છે. શ્રી ગૌતમસ્વામી-વિજય, વૈજયન્ત, જયન્ત, અને અપરાજિત દેવના રૂપમાં અતીત દ્રવ્યેન્દ્રિયે કેટલી છે? શ્રી ભગવાન–હે ગૌતમ! સંખ્યાત છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! બદ્ધ કેટલી છે? શ્રી ભગવાન હે ગૌતમ! બદ્ધ દ્રવ્યેન્દ્રિયે હોતી નથી. શ્રી ગૌતમસ્વામી–હે ભગવન ! ભાવી કન્સેન્દ્રિયે કેટલી હોય છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy