SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ७८६ वेजयंतजयंत भपराजितदेवाणं भवे ! नेरइयत्ते वेवइन द किंगदिया अतीता ? हे गदन्त ! विजयवैजयन्तजयन्तापराजितदेवानां नैरयिकत्वे कि न्ति द्रवेन्द्रियाणि शतीतानि ? गोयसा,! अणंता' हे गौतम ! अनन्तानि द्रव्येन्द्रिमणि अतीतानि सन्ति, 'केवइया बहेलगा?' लियन्ति द्रव्येन्द्रियाणि बद्धानि सन्ति ? ‘णन्धि' पद्धानि व सन्ति, 'केवइया पुरेक्जडा ?' कियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि-अनागतानि सन्ति ? णस्थि' पुरस्कृतानि द्रव्येन्द्रियाणि न सन्ति पुनस्नेषां नैरयिकत्वगमनाभावात् 'एवं जाव जोइल्यिते वि' एवम्-रयित्वे इव यावद्-असुरकुमारादि भवनपतित्वे पृथिवीनायिका केन्द्रियले विज्ञलेन्द्रियन्वे पञ्चेन्द्रियत्तिर्यग्योनिकत्वे वानव्यन्तरत्वे ज्योतिष्कत्वेऽपि विजयादीनामातीलानालतबद्ध द्रव्येन्द्रियाणि वक्तभावी द्रव्येन्द्रियाँ भी मनुष्यों के समान हो समझ लेना चाहिए। गौतमस्वामी-हे भगवन् ! विजय, वैजयन्ता, जयन्त और अपराजित देयों की नारकपने में अतीत द्रव्येन्द्रिया कितनी हैं ? भगवान्-हे गौतम ! अनन्त हैं। गौतमस्वामी-हे भगवन् ! यह द्रव्येन्द्रिशं कितनी हैं ? भगवान-हे गौतम ! बद्ध द्रव्येन्द्रियां नहीं होनी गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियां शितनी है ? भगवाल्-हे गौलम ! भावी द्रव्धेन्द्रियां नहीं होती, क्योंकि विजयादि चिमानों के देवों का नरक में कभी उत्पाद नहीं होता है। जैसे विजयादि विमानों के देवों की नारकपने द्रव्येन्द्रियों की प्रल्पणा की है। उसी प्रकार असुरकुमार आदि भवन एतियों के रूपमें, पृथ्वीकाधिक आदि एकेन्द्रियों के रूपमें, विकलेन्द्रियों के रूप में, पंचेन्द्रिय तिर्यों के रूप में, वालव्यन्त સમાન જ સમજવી જોઈએ - श्री गौतभस्वामी- मान्-विश्य, वैयन्त, यन्त, १५लित, हेवानी ना६४ પણે અતીત બૅન્દ્રિયો કેટલી છે? શ્રી ભગવાહે ગૌતમ! અનન્ત છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ બેન્દ્રિય કેટલી છે ? શ્રી ભગવાન-હે ગૌતમ બુદ્ધ દ્રવેન્ટિલે નથી હોતી. , શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! ભાવી કનિદ્રો કેટલી છે? શ્રી ભગવાન-હે ગૌતમ ! ભાલી દ્રવ્યેન્દ્રિય નથી હોતી કેમકે, વિજયાદિ વિમાનના દેવેને નરકમાં કયારેય ઉત્પાદ નથી થતો. • જેવી વિજયાદિ વિમાને ના દેવેની નારકપણે દ્રવ્યેન્દ્રિયની પ્રરૂપણ કરી છે. તેજ પ્રકારે અસુરકુમાર આદિ ભવનપતિના રૂપમાં, વિકલેક્તિના રૂપમાં, પચેન્દ્રિય તિર્યંચોના રૂપમાં, વનયન્તરોના રૂપમાં, તિષ્કના રૂપમાં પણ અતીત બદ્ધ અને ભાવી દ્રવ્યેન્દ્રિ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy