SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६४ प्रज्ञापनासूत्रे भदन्त ! मनुष्याणां किं शीता योनि कति ? किंवा उष्णामानिर्भवति ? किं या शीतोष्णा योनिर्भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सीया वि जोणी, उसिणा वि जोणी सीयोसिणा वि जोणी' शीतापि योनिर्मनुष्याणां भवति, उष्णापि योनिभवति, शीतोष्णापि योनिर्भवति, 'संमुच्छिममणुस्साणं भंते ! कि सीया जोणी, उसिणा जोणी, सीयोसीणा जोणी' हे भदन्त ! संमूच्छिममनुष्याणां विं. शीता योनिर्भवति ? कि वा उप्णा योनिर्भवति ? किं वा शीतोष्णा योनिर्भवति ? भगवानाद-गोयमा !' हे गौतम ! 'तिविहा जोणी' संमृच्छिममनुष्याणां त्रिविधापि प्रागुक्ता योनिर्भवति, युक्तेः पूर्वमुक्तत्वाद, गौतमः पृच्छति-मभवमंत्यिमणुस्साणं मंते ! किं सीया जोणी, उसिणा जोगी, सीयो. सिणा जोणी ?' हे भदन्त ! गर्भव्युत्क्रान्तिकमनुष्याणां किं शीता योनिर्भवति ? किं वा उप्णा योनिर्भवति ? किं वा शीतोष्णा योनिर्भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'णो सीया णो उसिणा, सीयोसिणा' गर्भव्युत्क्रान्तिकमनुष्याणां नो शीता योनि श्रीगौतमस्वामी-हे भगवन् ! मनुष्यों की योनि क्या शीत होती है, उष्ण होती है ? अथवा शीतोप्ण होती हैं ? भगवान्-हे गौतम ! शीतयोनि भी होती है, उष्णयोनि भी होती है, और शीतोष्णयोनि भी होती है ? श्रीगौतमस्वामी-हे भगवन् ! संभूछिय मनुष्यों की योनि क्या शीत होती है, उष्ण होती है या शीतोष्ण होती है ? - भगवान्-हे गौतम ! संसूर्छिम मनुष्यों की तीनों प्रकार की योनि होती है। इसका कारण पहले वतला चुके हैं। श्रीगौतमस्वामी-हे भगवन् ! गर्भज मनुष्यों की योनि क्या शीत होती है, या उष्ण होती है अथवा शीतोष्ण होती है ? __ भगवान्-हे गौतम ! गर्भज मनुष्यों की न शीतयोनि होती है, न उष्ण- શ્રી ગૌતમસ્વામી - હે ભગવન! મનુષ્યની ચેનિ શું શીત હોય છે, ઉપણ હોય હેય છે, અથવા શીતળું હોય છે? - શ્રી ભગવાન -હે ગૌતમ! શીતનિ પણ હોય છે, ઉષ્ણ ચનિ પણ હોય છે, અને શીતાણ ચેનિ પણ હોય છે. શ્રી ગીતમસ્વામી - હે ભગવન ! સંમૂર્ણિમ મનુષ્યની ચેનિ શુ શીત હોય છે, ઉષ્ણ હોય છે અગરતે શીતાણું હોય છે ? શ્રી ભગવાન -હે ગીતમ! સંમૂઈિમ મનુષ્યની ત્રણ પ્રકારની નિ હોય છે તેનું કારણ પહેલાં બતાવ્યું છે. શ્રી ગૌતમસ્વામી - હે ભગવન ' ગર્ભજ મનુષ્યની નિ શું શીત હોય છે, અગર ઉણ હોય છે અથવા શીતેણું હોય છે? શ્રી ભગવાન છે ગીતમ! ગર્ભજ મનુષ્યની નથી શીત નિ હોતી નથી ઉષ્ણુ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy