SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रापना वक्तव्यम् , ' तेउकाइयाणं णो सीया, उसिणा, णो सोउसिणा' तेजाकायिकानां नो शीता योनिर्भवति, अपितु उष्णा योनि भवति, नो वा गीतोष्णा योनिर्भवति, तथा चैकेन्द्रियाणा मप्कायिकतेजःकायिकवर्जितानां द्वित्रिचतुरिन्द्रियाणाञ्चोपपातक्षेत्राणि शीतस्पर्शानि उप्णस्पर्शानि गीतोष्णोभयस्पर्शानि च भवन्तीति तेषां त्रिविधा पूर्वोक्ता योनि भवति, अप्कायिकानामुपपातक्षेत्राणि शीतस्पर्शानि भवन्ति, तेजाकायिकानामुपपातक्षेत्राणि चोष्णस्पर्शानि भवन्ति, अतोऽप्कायिकाः शीतयोनिकाः, तेजः कायिकास्तु उप्णयोनिका भवन्ति, गौतमः पृच्छति-पंचिंदियतिरिक्खजोणियाण भंते ! कि सीया जोणी, उसिणा जोणी, सीयो सिणा जोणी ? ' हे भदन्त ! पञ्चन्द्रियतिर्यग्योनिकानां किं शीता योनि भवति ? किंवा उष्णा योनि भवति ? किं वा शीतोष्णा योनि भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सीया वि जोणी, उसिणावि जोणी, सीयोसिणा वि जोणी ' पञ्चन्द्रियतिर्यग्योनिकानां शीताऽपि योनिभवति, उष्णापि योनिर्भवति, शीतोष्णापि योनिर्भवति, 'संमुच्छिमपंचिंदियतिरिक्खजोणियाण वि एवंचेच ' संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकानामपि, एवञ्चैव-शीतापि योनिः, उप्णापि योनिः, शीतोष्णापि योनिर्भवति, संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकानामुपयोनि समझनी चाहिए । तेजस्कायिकों की योनि उष्ण होती है, शीत और शीतोष्ण नहीं। तेजस्कायिकों को छोड कर एकेन्द्रियों की, द्वीन्द्रियों की, त्रीन्द्रियों की तथा चतुरिन्द्रियों की तीनों प्रकार की योनि होने का कारण यह है कि उनके उत्पत्तिस्थान शीतस्पर्शवाले भी हाते हैं, उष्णस्पर्शवाले भी होते हैं, शीतोष्णउभयस्पर्शवाले भी होते हैं। तेजस्कायिकों के उत्पत्तिस्थान उष्णस्पर्शवाले ही होते हैं, अतएव तेजस्कायिक उप्णयोनिक होते हैं। श्रीगौतमस्वामी-हे भगवन् ! तिर्यच पंचेन्द्रियों की क्या शीतयोनि होती है ? क्या उष्णयोनि होती है ? या शीतोष्णयोनि होती हैं ? भगवान्-हे गौतम ! पंचेन्द्रिय तिर्यचों की योनि शीत भी होती है, उष्ण भी होती है और शीतोष्ण भी होती है । संमूर्छिम तिर्यचों की भी इसी तरह तीनों प्रकार की योनियां होती हैं । संमूर्छिम तिर्यचों के उपपातक्षेत्र कोई કિની, કીન્દ્રિયની, ત્રીન્દ્રિયની, તથા ચતુરિન્દ્રિયેની ત્રણે પ્રકારની નિ હવાનું કારણ એ છે કે તેમનું ઉત્પત્તિસ્થાન શીત સ્પર્શવાળું પણ હોય છે, ઉણુ સ્પર્શવાળુ પણ હોય છે, અને ઉભય સ્પર્શવાળું પણ હોય છે. તેજસ્કાયિકના ઉત્પત્તિસ્થાન ઉsણ સ્પર્શવાળા જ હોય છે, તેથી જ તેજસકાયિક ઉપનિક હોય છે. શ્રી ગૌતમસ્વામી - હે ભગવન તિર્યંચ પચેન્દ્રિયની શું શીતાનિક હોય છે ? ઉણનિ હેય છે? અગર શીતોષ્ણનિ હોય છે? શ્રી ભગવાન્ –હે ગૌતમ ! પચેન્દ્રિય તિર્થ એની નિ શીત. પણ હોય છે, ઉણ પણ હોય છે, અને શીતoણ પણ હોય છે. સંમૂર્ણિમ તિર્યની નિ પણ એ જ રીતે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy