SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका पद १५ द्वितीयोद्देशार्थसग्रहणम् ९-१० चेव । दधिदिय ११ भाबिंदिय १२ तीया वद्धा पुरक्खडिया ॥२॥ प्रथमम्-इन्द्रि“योपचय:-इन्द्रियाणामुपचयो निरूपणीयः तत्र उपचीयते-उपचयं प्राप्यते इन्द्रियमनेनेत्युप चयः, इन्द्रियप्रायोग्यपुद्गलसंग्रहणसम्पत्तिः, इन्द्रियपर्याप्तिरितिभावः १, तदनन्तरं निर्वर्तना -च वाह्याभ्यन्तररूपा निवृत्तिः-आकारमात्रस्य निष्पादनरूपा वक्तव्या २, तदनन्तरं पूर्वोक्ता निर्वर्तना कतिसमया भवतीतिजिज्ञासायाम् असंख्येयाः समयाः निर्वर्तनायाः भवेयु रिति निर्वचनं कर्तव्यम् ३, तदनन्तरं लब्धिः - इन्द्रियाणामावरणकर्मक्षयोपशमरूपा प्ररूपणीया ४, तदनन्तरम्-उपयोगाना-उपयोगऋविशेषरूपा वक्तव्या ५, तदनन्तरम् अल्पवहुत्वे प्ररूप्यमाणे पूर्वपूर्वापेक्षया उत्तरोत्तरा उपयोगाद्धा विशेषाधिका वक्तव्या ६, तदनन्तरम् अवग्रहणम्परिच्छेदरूपं वस्तु निर्णयः प्ररूपणीयम्, परिच्छेदश्चावायादिभेदानेकप्रकारको भवतीति , (१) सर्वप्रथम इन्द्रियोपचय का निरूपण किया जाएगा। इन्द्रिय जिसके द्वारा उपचय को प्राप्त हो वह उपचयअर्थात् इन्द्रियों के योग्य पुद्गलों का संग्रहण या इन्द्रिपर्याप्ति इन्द्रियोपचय कहलाता है । (२) तदनन्तर निर्वर्तना अर्थात् बाह्य और आभ्यन्तर निवृत्ति अथवा आकृति का उत्पन्न होना कहा जाएगा। (३) तत्पश्चात् पूर्वोक्त निर्वतमा कितने समयों में होती है, ऐसी जिज्ञासा होने पर उत्तर दिया जायगा कि निर्वतना के असंख्यात समय होते हैं । (४) उसके बाद लब्धि अर्थात् इन्द्रियावरण कर्म के क्षशेषशम का कथन किया जाएगा। (५) उपयोगकाल का निरूपण किया जाएगा। (६) तदनन्तर अल्पबहत्य की प्ररूपणा करते हुए पूर्व-पूर्व की अपेक्षा उत्तरोत्तर उपयोगाद्धा विशेषाधिक कहा जाएगा । (७) फिर अपग्रह अर्थात् परिच्छेद रूप वस्तुनिर्णय करेगे (८) परि (3) સર્વ પ્રથમ ઈન્દ્રિયોનું નિરૂપણ કરાશે. ઈન્દ્રિય જેના દ્વારા ઉપચયને પ્રાપ્ત થાય તે ઉપય, અર્થાત ઈન્દ્રિયોને પુદ્ગલને સંગ્રહ અગર ઈન્દ્રિય પર્યાપ્તિ ઈન્દ્રિ પચય કહેવાય છે. (૨) તદનાર નિર્વતૈના અર્થાત્ બાહ્ય અને આભ્યન્તર નિવૃત્તિ અધેવા આકૃતિનું ઉત્પન્ન થવું તે કહેવાશે. (3) તત્પશ્ચાત પૂર્વોક્ત નિર્વતના કેટલા સમયમાં થાય છે, એવી જિજ્ઞાસા થતાં ઉત્તર અપાશે કે નિર્તનાના અસંખ્યાત સમય હોય છે. (૪) તેને પછી લબ્ધિ અર્થાત ઈન્દ્રિયાવરણ કર્મના ક્ષપશમ નું કથન કરશે.” (૫) પછી ઉપગ કાળનું નિરૂપણ કરવામાં આવશે. (૬) તત્પશ્ચાત્ અલ્પ બહુત્વની પ્રરૂપણા કરતા પૂર્વ પૂર્વની અપેક્ષાએ ઉત્તરોત્તર ઉપગાદ્ધ વિશેષાધિક કહેવાશે. (૭) પછી અવગ્રહ અર્થાત પરિચ્છેદ રૂપ વહુ નિર્ણય કહેશે. 0 પરિચછેદ અવાય આદિના ભેદથી અનેક પ્રકારના હોય છે, એ કારણથી તદન
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy