SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ફર प्रज्ञापनासूत्रे था धर्मास्तिकायस्य प्रदेशैः स्पृष्टः ! किम् अधर्मास्तिकायेन स्पृष्टः ? किंवा अधर्मास्तिकायस्य देशेन स्पृष्टः ? किं वा अधर्मास्तिकायस्य प्रदेशः स्पृष्टः ? किस् थाकाशास्तिकायेन स्पृष्टः ? किं वा आकाशास्तिकायस्य देशेन स्पृष्टः ? किं वा आकाशास्तिकायस्य प्रदेशः ? इत्यादि रीत्या पृच्छा, भगवानाह - 'गोयमा !' हे गौतम! 'नो धम्मत्थिकारणं फुडेजाव नो आगासत्विकारणं फुडे' - आलोकस्तावद नो धर्मास्तिकायेन स्पृष्टः, यावद - नो धर्मास्तिकायस्य देशेन स्पृष्टः, नो धर्मास्तिकायस्य प्रदेश: स्पृष्टः, नो अधर्मास्तिकायेन स्पृष्टः, नो अधर्मास्तिकायस्य देशेन स्पृष्टः, नो अधर्मास्तिकायस्य प्रदेशैः स्पृष्टः, नो/ आकाशास्तिकायेन पृष्टः, अपितु - 'आगासत्थिकायस्त देसेणं फुडे' आकाशास्तिकायस्य देशेन स्पृष्टो भवति, 'नो पुढवीकारणं फुडे' नो पृथिवीकायिकेन स्पृष्टः, 'जाव नो अद्धा समरणं फुडे' यावत् नो अष्कायिकेन, नो तेजस्कायिकेन, नो वायुकायिकेन, नो वनस्पतिकायिकेन स्पृष्टः, नो त्रसकायेन स्पृष्टः, नो अद्धासमयेन स्पृष्टः, तत्र हेतु माह - 'एगे अजीव से स्पृष्ट है ? क्या आकाशास्तिकाय से स्पष्ट है ? आकाशास्तिकाय के देश से स्पृष्ट है ? अथवा आकाशास्तिकाय के प्रदेशो से स्पृष्ट है ? इत्यादि रूप से पृच्छा करनी चाहिए । भगवान् हे गौतम! अलोक धर्मास्तिकाय से स्पृष्ट नहीं है धर्मास्तिकाय देश से स्पृष्ट नहीं है, धर्मास्तिकाय के प्रदेशों से स्पृष्ट नहीं है । वह अधमस्तिकाय से स्पृष्ट नहीं है, अधर्मास्तिकाय के देश से स्पृष्ट नहीं है, अधर्मास्तिकाय के प्रदेशों से भी स्पृष्ट नहीं है । अलोक आकाशास्तिकाय से स्पृer नहीं है, किन्तु आकाशास्तिकाय के देश से स्पृष्ट है । वह पृथ्वीकायिक से भी स्पृष्ट नहीं है यावत् अद्दासमय से भी स्पृष्ट नहीं है, अर्थात् अप्रकाय से, तेजस्काय से, वायुकाय से, वनस्पतिकाय से और काय से भी स्पृष्ट नहीं है, अद्धासमय से भी स्पृष्ट नहीं है । अलोकाकाश अजीवद्रव्य का अर्थात् आकाशास्तिकाय का एक देश है, सम्पूर्ण आकाशास्तिकाय उसे नहीं कह सकते, આકાશાસ્તિકાયના દેશથી પૃષ્ટ છે ? અથવા આકાશાસ્તિકાયના પ્રદેશેાથી પૃષ્ટ છે ? ઇત્યાદિ પૃચ્છા કરવી ોઇએ. શ્રી ભગવાન-હે ગૌતમ! અલેક ધર્માસ્તિકાયથી ધૃષ્ટ નથી, ધર્માસ્તિકાયના દેશથી પૃષ્ટ નથી, ધર્માસ્તિકાયના પ્રદેશેથી સૃષ્ટ નથી. તે અધર્માસ્તિકાયો પૃષ્ટ નથી. અધર્માંસ્તિકાયના દેશથી પૃષ્ટ નથી, અધર્માસ્તિકાયના પ્રદેશેાથી પણ પૃષ્ટ નથી. અલેક આકાશાસ્તિકાયથી પૃષ્ટ નથી. પરન્તુ આકાશાસ્તિકાયના દેશી સ્પષ્ટ છે. તે પૃથ્વીકાયિકથી પશુ પૃષ્ટ નથી ચાવત્ અદ્ધા સમયથી પણુ સૃષ્ટ નથી. અર્થાત્ એપ્કાયી, તેજસ્કાયથી, વાયુકાયથી, વનસ્પતિકાયથી અને સક્રાયથી પણુ સૃષ્ટ નથી. અદ્ધા સમયથી પણુ સૃષ્ટ નથી. અલેાકાકાશ અજીવ દ્રવ્ય અર્થાત્ આકશાસ્તિકાયના એક દેશ છે, સ પૂર્ણ આકાશા
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy