SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ '६५० प्रशापनास्त्रे स्य भावितात्मनः-भावितो वासित आत्मा ज्ञानदर्शनचारित्रैस्तपोविशेपैश्च येन स भावितात्मा ' तस्य मारणान्तिकसमुद्घातेन समवहतस्य 'जे चरमणिज्जरा पोग्गला, मुगुमाणं ते पोग्गला 'पण्णत्ता' ये चरमाः-शैलेशीकालान्त्यसमयभाविनो निर्जराः पुद्गला:-दुरीभूतकर्मभावाः सन्ति सूक्ष्माः-परमाणवः खलु ते पुद्गलाः अतीन्द्रियाः विम् प्रजाताः ? प्ररूपिताः ? 'समणाउसो !' भो श्राण ! आयुधम् न् ! अथ च 'सच्चलोग पि य णं ते ओगाहित्ता णं चिट्ठति ?' सर्व लोकमपि च खलु ते निर्जराः पुद्गलाः किम् अवगाह्य व्याप्य तिष्ठन्ति ? भगवानाह-'हंता, गोयमा !! हे गौतम ! हन्त-सत्यम् एतत् 'अणगारस्स भावियप्पणो मारणंतियसमुग्घाएणं समोइयस्स' अनगारस्य भावितात्मनो मारण न्तिकसमुद्घानेन समवहतस्य-समघातं • कृतवतः, 'जे चरमा णिज्जरा पोग्गला' ये चरमाः-शैलेशीकालान्त्यसमयभाविनः, निर्जराः वर्मणां इद्गला:-यएमतर्गमावशक्त्यः, परमाणवः 'सहुमाणं ते पोरमला पण्णत्ता समणा उसो !' सूक्ष्माः-अतीन्द्रियाः सलु ते पुद्गलाः प्रज्ञप्ताः भो श्रमण ! आयुप्मन् ! गौतम! अथ च 'सव्वंलोग पि य णं ओगाहित्ता णं चिट्ठति' सर्व लोकमपि च खलु अवगाह्य-व्याप्य से भावित किया हो, वह शमण भावितात्मा अनगार कहलाता है। वह अन गार जव मारणान्तिक समुद्घात से समवहत होता है, तब उसके जो चरम अर्थात् शैलेशी अवस्था के अन्तिम समय में होने वाले पुद्गल हैं, जिनका कर्मपर्याय दूर हो गया है, वे क्या सूक्ष्म अर्थात् अतीन्द्रिय होते हैं ? हे आयुष्मन् श्रमण ! वे पुद्गल क्या सम्पूर्ण लोक को व्याप्त करके रहते हैं ? भगवान उत्तर देते हैं-हे गौतम, हां, सत्य है। मारणान्तिक समुद्घात से समवहत एवं भावितात्मा अनगार के जो चरम अर्थात् शैलेशी अवस्था के अन्तिम कालभावी निर्जरा पुद्गल हैं-जो कर्मरूप परिणमन से मुक्त हो गए हैं, वे पुद्गल, हे आयुष्यन् अमण गौतम ! सक्षम होते हैं ओर सम्पूर्ण लोक को अवगाहन करके रहते हैं। ___ गौतमस्वामी पुनः प्रश्न करते हैं-हे सगवन् ! जो मनुष्य छनस्थ है, अर्थात् કરેલ છે તે શ્રમણ ભાવિતાત્મા અનગાર કહેવાય છે. તે અનગાર જ્યારે મરણાનિક સમુદુઘાતથી સમવહત થાય છે, ત્યારે તેના જે ચરમ અર્થાત્ શૈલેશી અવસ્થાના અન્તિમ સમયમાં થનારા પુદ્ગલ છે, જેઓના કર્મ પર્યાય દૂર થઈ ગયા છે તેઓ શું સૂક્ષ્મ અર્થાત્ અતીન્દ્રિય હોય છે ? હે આયુષ્યમ– શ્રમણ ! તે પુદ્ગલ શું સ પૂર્ણલેકને વ્યાપ્ત કરીને રહે છે? શ્રી ભગવાન્ ઉત્તર આપે છે–હે ગૌતમ ! હા, એ સત્ય છે. મારણતિક સમુદ્રઘાતથી સમહવત તેમજ ભાવિતાત્મા અનગારના જે ચરમ અર્થાત્ શૈલેશી અવસ્થાના અન્તિમકાલ ભાવી નિર્જરા પુદ્ગલ છે–જેના કર્મ રૂપ પરિણમનથી મુક્ત થયેલ છે. તે પુદ્ગલે, હે આયુષ્યમન્ ! શ્રમણ ગૌતમ સૂમ હોય છે અને સંપૂર્ણ લેકની અડગ હના કરીને રહે છે. શ્રી ગૌતમરવામી પુનઃ પ્રશ્ન કરે છે–હે ભગવન્ ! જે મનુષ્ય છસ્થ છે અર્થાત :
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy