SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५८' sarvarसूत्रे " भगवान् आह - 'गोयमा !' हे गौतम ! 'तिविहा जोणी पण्णत्ता ' त्रिविधा योनिः प्रज्ञप्ताः, - 'तं जहा -सीया जोणी, उसिणा जोणी, सीयोसिणा जोणी' तद्यथा सीता योनिः, उष्णा योनिः शीतोष्णा योनिः तत्र शीतस्पर्शपरिणामवती शीता, उष्णस्पर्शपरिणामवती उष्णा, शीतोष्णरूपो भयस्पर्शपरिणामवती शीतोष्णा योनिर्भवतीति भावः, गौतमः पृच्छति - 'नेरइयाणं भंते ! किंसीया जोणी, उसिणा जोणी, सीयोसिया जोणी ?' हे भदन्त ! नैरयिकाणां किं शीता योनिर्भवति ? किंवा उष्णा योनिर्भवति ? किं वा शीतोष्णा योनिर्भवति ? भगवान् आह - ' गोयमा !' हे गौतम ! 'सीया वि जोणी, उसिणा वि जोणी, णो सीयोसिणा जोणी ' नैरयिकाणां शीताsपि योनिर्भवति, उष्णापि योनिर्भवति, नो शीतोष्णा योनिर्भवति, तथा च नैरयिकाणां द्विविधैव योनिः शीता, उष्णा च भवति, न तृतीया शीतोष्णा भवति, कस्यां पृथि यां का योनिरिति चेदत्रोच्यते - रत्नप्रभायां शर्कराप्रभायां वालुका प्रभायां च यानि नैर भगवान् उत्तर देते हैं-गौतम ! योनि तीन प्रकार की है, वह इस प्रकार - शीत योनि, उष्ण योनि और शीतोष्णयोनि । जो योनि शोत स्पर्शवाली हो वह शीतयोनि, जो उष्ण स्पर्शवाली हो वह उष्णयोनि जिसमें शीत तथा उष्णदोनों तरह के स्पर्श हों वह शीतोष्णयोनि कहलाती है । गौतम-भगवन् ! नारक जीवों की योनि शीत होती है, उष्ण होती है अथवा शीतोष्ण होती है ? भगवान् गौतम ! शीतयोनि भी होती है, उष्णयोनि भी होती है, किन्तु शीतोष्णयोनि नहीं होती, क्यों कि नारकों का उत्पत्तिस्थान या तो शीत ही होता है, या उप्ण ही होता है, ऐसा कोई उत्पत्ति स्थान नहीं है जो शीत और उष्ण दोनों प्रकार के स्ववाला हो । किस पृथ्वी में किस प्रकार की योनि होती है, यह कहते हैं - रत्नप्रभा, शर्कराप्रभा और वालुकाप्रभा पृथ्वी में नारकों પ્રકારની છે તે આ રીતે વાળી હાય તે શીત ચેાનિ, ઉષ્ણુ અને જાતના સ્પ શ્રી ભગવાન્ ઉત્તર આપે છે; હે ગૌતમ 1 ચેાનિ ત્રણ શીતયેાનિ, ઉષ્ણુયેાનિ અને શીતેષ્ણુ ચેાનિ જે ચેાનિ શીતપ જે ઉષ્ણુ સ્પર્શવાની હાય તે ઉષ્ણ ચેન જેમાં શીત તથા હાય તે શીતાણુ ચેનિ કહેવાય છે. श्री गौतमस्वामी -हे भगवन् ! नार वोनी योनि शीत होय छे, उष्ट्य होय छे, અથવા શીતેચ્છુ હાય છે ? શ્રી ભગવાન્ –હે ગૌતમ! શીતયેાનિ પણ હેાય છે, ઉષ્ણુ ચેાનિ પણુ હાય છે, પણુ શીતેાણુ ચેાનિ હેાતી નથી, કેમકે નારકેાના ઉત્પત્તિસ્થાના અગર તેા શીત જ હાય છે. અગરતા ઉષ્ણુ જ હાય છે. એવુ કાઇ ઉત્પત્તિસ્થાન નથી જે શીત અને ઉષ્ણુ અન્ને પ્રકા ના સ્પ વાળું હાય. કઈ પૃથ્વીમા કયા પ્રકારની ચેનિ હાય છે એ કહે છે— રત્નપ્રભા, શરાપ્રભા, અને વાલુકાપ્રભા પૃથ્વીમાં નારકાના જે ઉત્પત્તિ સ્થાન છે,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy