SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ६०२ मापनासूत्रे कर्कशगुरुगुणानां मृदुकलघुगुणानाञ्चमध्ये सर्वस्तोकाश्रधुरिन्द्रियस्य कर्कशगुरुगुणा भवन्ति, तदपेक्षया - 'सोइंदियस्स कक्खडगरुयगुणा अनंतगुणा' श्रोत्रेन्द्रियस्य कर्कशगुरुगुणा अनन्तगुणा भवन्ति, तदपेक्षया - 'घ णिदियस्स कवखडगरुयगुणा भणवगुणा' घ्राणेन्द्रियस्य कर्कश - गुरुगुणा अनन्तगुणा भवन्ति, तदपेक्षया 'जिगिदियक्ष्म कपडगुरुगुणा अनंतगुणा' जिह्वेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, ततोऽपि - 'फार्सिदिवस्स कवडगस्यगुणा अनंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति । अथ युगपद्दल्पबहुत्व. मिन्द्रियाणां रूपयति- 'फार्मिदियस्स कक्खडगुरुयगुणेहिंतो तस्स चे मउयलहुयगुणां अनंतगुणा' स्पर्शनेन्द्रियस्य कर्कश गुरुकगुणेभ्यस्तस्यैव च स्पर्शनेन्द्रियस्यैव मृदु लघुकगुणा अनन्तगुणा भवन्ति, तथाहि - शरीरे कियन्त यव उपरितनाः प्रदेशाः शीतातपादिसम्पर्केण कर्कशा वर्तन्ते, अन्ये पुनरधिका स्तदन्तर्गताअपि मृदवो वर्तन्ते अतः स्पर्शनेन्द्रियस्य कर्कशगुरुगुणापेक्षया मृतुकलघुरुगुणा अनन्तगुणा उपपद्यन्ते, ततोऽपि - 'जिम्मिदिवस मउयलहुगुणा अनंतगुणा' जिह्वेन्द्रियस्य मृदुलघुकगुणा अनन्तगुणा भवन्ति, वनोऽपि - 'वाणि दियस्स मउयहुगुणा अनंतगुणा' प्राणेन्द्रियस्य मृदुलघुगुणा अनन्तगुणा भवन्ति, तेभ्योऽपि - 'स'इंद्रियस्स मउयल हुयगुणा अनंतगुणा' श्रोत्रेन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणा भवन्ति, तदपेक्षयापि - ' चाखिदियरस मलहुयगुणा अवगुणा' चक्षुरिन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणा भवन्ति ॥ २ ॥ ० एक साथ दोनों का अल्प बहुत्व इस प्रकार है-स्पर्शनेन्द्रिय के कर्कश - गुरु गुणों की अपेक्षा उसी के अर्थात् स्पर्शनेन्द्रिय के ही मृदु-लघु गुण अनन्तगुणा हैं, क्यों कि शरीर में कुछ ही ऊपरी अवयव सर्दी-गर्मी के सम्पर्क के कारण कर्कश होते हैं, उनके सिवाय अधिकांश अवयव, उनके अन्दर भी मृदु ही होते हैं, अतएव स्पर्शनेन्द्रिय के कर्कश - गुरु गुण की अपेक्षा मृदु-लघु गुण अनन्न for कहे गए हैं। स्पर्शनेन्द्रिय की अपेक्षा जिवेन्द्रिय के मृदु-लघु गुण अनन्त गुणे होते हैं । जिवेन्द्रिय की अपेक्षा घ्राणेन्द्रिय के मृदु-लघु गुण अनन्तगुणा है उनकी अपेक्षा ओवेद्रिय के मृदुल लघुगुण अनन्त गुणा है और श्रोत्रेन्द्रिय के मृदु-लघु गुणों की अपेक्षा चक्षुइन्द्रिय के सृष्टु-लघु गुण अनन्तगुणा हैं । એકી સાથે ખના અલ્પ અહુત્વ આ પ્રકારે છે-સ્પર્શીનેન્દ્રિયના કશ ગુરૂ ગુણાની અપેક્ષાએ તેમના અર્થાત્ સ્પર્શેનેન્દ્રિયના જ મૃદુ-લઘુ જીણુ અનન્તગણુા છે, કેમકે શરીરમાં કાંઇક ઊપરનાં અવયવ શીગીના સ ́પર્કના કારણે કકશ થાય છે તેમના શિવાય અધિકાંશ અવયવ, તેમના અંદર પણ મૃહુ જ મને છે, તેથી જ સ્પર્શનેન્દ્રિયના શું ગુરૂ ગુણાની અપેક્ષાએ મૃડ્ડ–લઘુ ગુરુ અનન્ત ગુણિત કંહેલા છે. સ્પર્શીનેન્દ્રિયની અપેક્ષાએ જહવે દ્રિયના મૃદું, લધુ ગુણ અનંત ગણા છે. હવેન્દ્રિયના કરતાં ઘ્રાણેન્દ્રિયના મૃદુ-લઘુ ગુÇ અનન્તગણા છે. તેમની અપેક્ષાએ શ્રોત્રેન્દ્રિયના મૃત્યુ–લઘુ ગુણુ અનન્તગણા છે અને શ્રોત્રન્દ્રિયના મૃદુલઘુ ગુણાની અપેક્ષાએ ચક્ષુ ઈન્દ્રિયના મૃદુ લઘુ ગુણ ભનન્ત ગણા છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy