SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ५६८ जयवर्तिनां जीवानां भेदं प्ररूपयितुमाह - 'जीवा णं भंते ! कहिं ठाणेहिं अनुकंम्मपगडीओ चिणि ?" हे भदन्त ! जीवाः खलु कतिभिः स्थानैः - तिष्ठन्ति एभिरिति करणव्युत्पत्या स्यानानि कारणानि तैः, कियत्संख्यकैः कारणैरित्यर्थः, अष्ट कर्मप्रकृती :- ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयायुष्कनामगोत्रान्तरायिकरूपाः, अचपुः - चितवन्तः, कपायपरिणतस्य जीवस्य कर्मपुद्गलोपादानमात्ररूपं चयनमत्रावसेयम् तथा च कपायपरिणता जीवाः कतिभिः कारणै रूट कर्मप्रकृतीनां पूर्वोक्तानां कर्मपुद्गलोपादानरूपं चयनं कृतवन्तः ? इति प्रश्नः, भगवानाह - 'गोयमा !" हे गौतम ! 'चउहि ठाणेहि अनुकम्मपगडीओ चिणिसु' चतुर्भिः स्थानैः कारणैः कषायपरिणता जीवाः अष्टौ कर्मप्रकृतीः प्रागुक्तरूपाः अचैपुः - चितवन्तः चयनं कृतवन्त इत्यर्थः, 'तं जहा - कोहेणं माणेणं मायाए लोभेणं' तद्यथा - क्रोधेन, मानेन, मायया, लोभेन च, ' एवं नेरइयाणं जाव वैमाणियाणं' एवम् पूर्वोक्तरीत्या नैरयिकाणां - क्रोध आदि कषायों के वशीभूत होने पर जीव को क्या परिणाम भोगना पडता है, या क्रोध आदि का फल क्या है ? इस संबंध में गौतम के प्रश्नों का और भगवान् के उत्तरों का प्रतिपादन किया जाता है गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! कितने कारणों से जीवों ने कर्म की आठ प्रकृतियों का चय किया है ? ज्ञानावरणीय, दर्शनावरणीय, वेदनीय, मोहनीय, आयुष्य, नाम, गोत्र और अन्तराय यह कर्म की आठ प्रकृतियां हैं । कषाय- परिणत हुआ जीव कर्म के योग्य पुदुगलों का उपादान करता है, उसी को यहां चय समझना चाहिए। तात्पर्य यह हुआ कि जीवों ने कषाय परिणत होकर कितने कारणों से पूर्वोक्त आठ कर्मप्रकृतियों का चयन किया है ? भगवान् महावीर स्वामी उत्तर देते हैं - हे गौतम! चार कारणों से जीवों ने पूर्वोक्त आठ कर्मप्रकृतियों का चय किया है । वे चार कारण ये हैं- क्रोध, मान, माया और लोभ । इसी प्रकार नारको से लेकर वैमानिकों तक कहना ક્રોધ આદિ કષાયેના વશીભૂત થવાથી જીવને શું શું પરિણામ ભગવવું પડે છે. અગર કોષ આદિનું ફળ શું છે? એ સમ્બન્ધમાં શ્રી ગૌતમસ્વામીના પ્રશ્નોનું અને શ્રી, ભગવાનના ઉત્તરાનું પ્રતિપાદ્યન કરાય છે શ્રી ગૌતમસ્વામી મ્હે ભગવન્! કેટલા કારણેાથી જીવેાએ કમની આઠ પ્રકૃતિયાના ચય अर्था ? ज्ञानावरणीय, दर्शनावरणीय, वेहनीय, मोहुनीय, आयुष्य, नाम अने- गोत्र अन्तરાય એ કર્મીની આઠ પ્રકૃતિયે છે. કષાય પરિણત થયેલ જીવ કને ચેાગ્ય પુદ્દગલેન ઉપા દાન કરે છે, તેને જ અહીં ચય સમજવા જેઈએ તાત્પર્ય એ થયું કે જીવાએ કષાય પરિણત થઈને કેટલા કારણેાથી પૂર્વક્ત આઠ પ્રકૃતિયાનું ચયન ક્યુ છે ?. શ્રી ભગવાન્ ઉત્તર આપે છે હે ગૌતમ ! ચાર કરણાથી જીવાએ પૂર્વોક્ત આઠે કર્માં अङ्कुतियाना यय य छे. ते यार भरणु आ छे-ोध, भान, भाया भने बोल, ये न प्रभा -
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy