SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ प्रशापनास्त्रे स्वाभावात्, नापि परप्रतिष्ठितः स क्रोधः, परस्याएि निरपराधत्वेन अपराधसंभावना विरहेण क्रोधालम्बनत्वाभावात् ‘एवं नेरइयाणं जाव वेमाणियाण दंडओ' एवम्-पूर्वोक्तरीत्या नैरयिकाणां यावत्-असुरकुमारादि दशभवनपनि पृथिवीकायिकायेकेन्द्रिविकलेन्द्रिय पञ्चन्द्रियतिर्यग्योनिकमनुप्यवानव्यन्तरज्योतिष्कवैमानिकानामपि आत्मप्रतिष्ठितः, परप्रति प्ठितः तदुभयप्रतिष्ठितः, अप्रतिष्ठितश्च क्रोधो भवतीति भावः, इति चतुर्विंशति दण्डको वोध्यः, ‘एवं माणेणं दंडभो, मायाए दंडगो, लोभेणं दंडओ' एनम्-उपर्युक्त क्रोधचतुष्टयरीत्या, मानेनापि चतुर्विधेन दण्डकश्चतुर्विंशत्यात्मकः प्रतिपत्तव्यः, तथामायया चतुर्विधया दण्डकश्चतुर्विंशत्यात्मकोऽवसेयः, एवमेव लोभेनापि चतुर्विधेन आत्मपरतदययप्रतिष्ठिताप्रतिष्ठितरूपेणेत्यर्थः, दण्डकश्चतुर्विंशतिस्वरूपोऽवसेयः, इत्याशयः, इत्येवमविकरणभेदेन भेदान् प्रतिपाद्य सम्प्रति कारणभेदेन भेदान् प्ररूपयति-'कइहिं णं भंते ! ठाणेहिं कोहुप्पत्ती भवइ ?' गौतमः पृच्छति-हे भदन्त ! कतिभिः स्थान:-तिष्ठति एभि रिति स्थानानि-कारणानि तैः कियत्सख्यकैः स्थानः कारणैः क्रोधोत्पत्ति भवति ? भगवानाह-गोयमा !' हे गौतम ! 'चउहि ठाणेहि' चतुर्भिः स्थानः क्रोधोत्पत्ति भवति, 'तं जहा खेत्त पडुच्च, वत्थु पडुच्च, सरीरं पडुच्च, उवहिं पडच्च' क्षेत्रं प्रतीत्य क्षेत्रापेक्षये___ इसी प्रकार नैरयिकों यावतु वैमानिकों तक अर्थात् असुर कुमार आदि भवनपनियो, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों पंचेन्द्रियों, मनुष्यों वानव्यन्तर देवो, ज्योतिष्क देवो तथा वैमानिक देवों का क्रोध भी आत्मग्रतिष्ठित, परप्रतिष्ठित, उभयप्रतिष्ठित और अप्रतिष्ठित के भेद से चारों प्रकार का होता है। जैसा क्रोध से दंडक कहा है, उसी प्रकार मान को भी चार पर प्रतिष्ठित कहना चाहिए । माया को भी और लोभ को भी चार-चार पर प्रतिष्ठित कह लेना चाहिए। इस प्रकार क्रोध, मान, माया, और लोभ के आधारके भेद से भेद दिखलाकर अव कारण भेद से भेदों की प्ररूपणा करने के लिए कहते हैं-हे भगवन् ! क्रोध की उत्पत्ति कितने कारणों से होती है ? એ પ્રકારે નિર્ણયને યાવત વૈમાનિકે સુધી અર્થાત્ અસુરકુમાર આદિ ભવનપતિ પૃથ્વીકાચિકે આદિ એકેન્દ્રિ, વિકલેન્દ્રિ, પચેન્દ્રિયતિય ચે, મનુષ્ય, વનવ્યન્તર, તિષ્ક દે તથા વૈમાનિક દેને ક્રોધ પણ આત્મપ્રતિષ્ઠિત, પરપ્રતિષ્ઠિત અને અપ્રતિષ્ઠિતના ભેદથી ચાર પ્રકારને હેય છે. - જેવા ક્રોધના દંડક કહ્યા છે, તે જ પ્રકારે માનને પણ ચાર પર પ્રતિષ્ઠિત કહેવું જોઈએ. માયાને પણ અને લેભને પણ ચાર ચાર પર પ્રતિષ્ઠિત કહી લેવા જોઈએ. - એ પ્રકારે કોધ, માન, માયા, લોભના આધારના ભેદે ભેદ દેખાડીને હવે કારણ ભેથી ભેદની પ્રણા કરવાને માટે કહે છે-હે ભગવન્! ક્રોધની ઉત્પત્તિ કેટલા કારણથી થાય છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy