SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ५४७ प्रमैयबोधिनी टीका पद १३ सू. ३ अजीवपरिणामनिरूपणम् पृच्छति-'संठाणपरिणागे णं मंते ! कइविहे पष्णते?' हे. भदन्त ! संस्थानपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहे पण्णत्ते' संस्थानपरिणामः पञ्चविधः प्रज्ञप्तः, 'तं जहा-परिमंडलसंठाणपरिणामे जाव आयतसंठाणपरिणामे ३' तद्यथापरिमण्डलसंस्थानपरिणामः, यावत्-वृत्तसंस्थानपरिणामः, व्यत्रसंस्थानपरिणामः, चतुरस्रसं. स्थानपरिणामः, आयतसंस्थानपरिणामः, तत्र परिमण्डल-गोलं यत् संस्थानमाकारविशेपस्तपः परिणामः परिमण्डलसंस्थानपरिणामः, वृत्तम्-चतुलं यत् संस्थानं तपः परिणामो वृत्तसंस्थानपरिणामः, तिस्रः अत्रयः कोणास्मिका यस्य तत् त्र्यस्त्रं यत् संस्थानं तदात्मकः परिणामस्त्र्यसपरिणामः, एवं चतस्रः अस्रयो यस्य तत चतुरस्रं यत् संस्थानं तदात्मकः परिणामश्चतुरम्परिणामो व्यपदिश्यते, एवम्-आयतं विस्तृतं यत् संस्थानं तद्रूपः-परिणामःआयतसंस्थानपरिणाम उच्यते, गौतमः पृच्छति-'भेदपरिणामेणं भंते ! कइ विहे पण्णते ?' हे भदन्त ! भेदपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहे पुण्णत्त' भेदपरिणामस्तावद् पञ्चविधः प्रज्ञप्तः, 'तं जहा-खंड भेदपरिणामे जाव उक्करिया भेदपरिणामे' तद्यथा-खण्डभेदपरिणामो यावत् प्रतर भेदः चूर्णिका भेदः अनु. गौतम-हे भगवन् ! संस्थान परिणाम कितने प्रकार का है ? भगवान्-हे गौतम ! संस्थान परिणाम पांच प्रकार कहा है, यथा-परिमंडलसंस्थान यावत् आयत संस्थान अर्थात् वृत्तसंस्थान, व्यस्त्रसंस्थान, चतुरस्त्र संस्थान और आयत्त संस्थान । गोलाकार को परिमंडल संस्थान कहते हैं, वर्तुल आकार वृत्त संस्थान कहलाता है, त्रिकोण आकृति व्यस्त्र संस्थान चौकोर आकोर चतुरस्र संस्थान और लम्बा आकार आयत संस्थान कहलाता है। इन आकारों के रूप में होने वाला परिणमन इन्हीं के नाम से कहा जाता है। गौतम-हे 'भगवन् ! भेद परिणाम कितने प्रकार का कहा है? भगवान्- हे गौतम ! भेद परिणाम पांच प्रकार का कहा है, यथा-खंड भेद परिणाम, प्रतरभेद परिणाम, चूर्णिकाभेद परिणाम, अनुतटिकाभेद' परि શ્રી ગૌતમસ્વામી–હે ભગવન્! સંસ્થાનું પરિણામ કેટલા પ્રકારના છે ? શ્રી ભગવાન-હે ગૌતમ ! સ સ્થાન પરિણામ પાંચ પ્રકારના કહ્યાં છે. જેમકે–પરિમંડલ સંસ્થાના પરિણામ યાવત, આયત સંસ્થાન અર્થાત (વૃત્ત સંસ્થાન) વ્યસ સ સ્થાન ચતુરસ સંસ્થાન અને આયત સંરથાન. ગળાકારને પરિમંડલ સંસ્થાન કહે છે, વર્તલ આકાર વૃત્ત સંસ્થાન કહેવાય છે, ત્રિકોણ આકૃતિ વ્યસ સંસ્થાન, ચરસ આકાર ચતરસ સ સ્થાન અને લાંબા આકાર આયત સંસ્થાન કહેવાય છે. આ આકારના રૂપમાં થનાર પરિણમન તેમના જ નામથી કહેવાય છે. શ્રી ગૌતમસ્વામી-હૈ ભગવદ્ -ભેર પરિણામ કેટલા પ્રકારના કહ્યા છે? શ્રી ભગવાન–હે ગૌતમ ! ભેદ પરિણામ પાંચ પ્રકારના કાા છે, જેમકે-ખંડભેદ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy