SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४७२ प्रतापना कायिकशरीरापेक्षया विशेपस्तु तैजसकार्म गानि शरीराणि औशिकानि-सगुच्चय विषयी. भूतानि जप्त कार्मणानि शरीराणि प्रतिपादितानि तथैव प्रतिपादनीयानि, तथा च वनस्पति कायिकानायौदारिकगरीराणि बद्धान्यपि मुक्तान्यपि, तत्र बझानि असंख्येयानि, मृतानि पुनरनन्तानि, वैक्रियाणि पुन र्युतान्येव नो बद्धानि तल्लन्थ्यमावा, तानि च सुकानि बैंक्रिया शरीराणि अनन्तानि भवन्ति, आहारकाण्यपि शरीराणि मुक्तान्येव नवन्ति नो बद्धानि प्रागृक्तयुक्तः, तैजसानि कार्मणानि शरीराणि तु वद्धान्य पि अनन्तानि शुक्तान्यपि अनन्तानि भवन्तीत्याशयः, गौतमः पृच्छति-'बेईदियाणं भंते ! केवदया ओरालियसरीरमा पणत्ता?' हे भदन्त ! द्वीन्द्रियाणां कियन्ति औदारिकाणि शरीराणि प्रज्ञप्तानि ? भगवालाह-गोयटा !' हे गौतम ! 'दविहा पण्णत्ता' द्वीन्द्रियाणासौदारिकशरीराणि द्विविधानि प्रजातानि, 'तंजा-मद्धेलगाय मुक्केलच्या य' तद्यथा वद्धानि च मुक्तानि च 'तत्य णं जे ते बघेललगा ते णं असंखजा' तत्र खल बद्धमुकौदारिकशरीराणां मध्ये यानि तामद बद्धानि भवन्नि तानि खलु असंख्येयानि मन्ति तदेवासंख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखेजाहि उम्सप्पिणि ओसप्पिणीहिं जैसी करनी चाहिए । अभिप्राय यह है कि इनस्पति काधिकों के बद्ध और मुक्त दोनों प्रकार के औदारिक शरीर होते हैं। उनमें से वह औदारिक शरीर असं. ख्यात हैं और मुक्त अनन्त हैं । चैक्रिय मुक ही होते हैं, वह नहीं, होते, क्यों कि वनस्पति कायिकों में वैक्रिय लब्धि नहीं होती और वे मुक्त बैंक्रिय शरीर अनन्त होते हैं। वनस्पति कायिकों में आहारक शरीर भी मुक्त ही होते हैं, बद्ध नहीं । इसका कारण पहले कहा जा चुका है। नेजस और कार्मण शरीर बद्ध भी अनन्त और मुक्त भी अनन्त होते हैं। गौतम-हे भगवन् ! द्वीन्द्रियों के औदारिक शरीर कितने कहे गए हैं? भगवान्-हे गौतम ! द्वीन्द्रियों के औदारिक शरीर दो प्रकार के होते हैं, वे इस प्रकार-बद्ध और मुक्त । बद्ध औदारिक शरीर असंख्यात हैं । इस असंख्यान संख्या का काल और क्षेत्र की अपेक्षा से प्ररूपण करते हैं-काल की પ્રરૂપણા સમુચ્ચ તૈજસ અને કામણ શરીરે જેવી કવી જોઇએ અવિપ્રાય એ છે કે વનસ્પતિ કાયિકના બદ્ધ અને મુક્ત બન્ને પ્રકારના ઔદરિક શરીર હોય છે. તેમાંથી બદ્ધ ઔદારિક શરીર અસ ખ્યાત છે અને મુક્ત અનત છે. વેકિય મુક્ત જ થાય છે, ૮ નથી થતાં. કે બકે વનસ્પતિકાચિકેમાં વૈક્રિયલબ્ધિ નથી થતી, અને તેમના મત ક્રિય શરીર અનન્ત થાય છે. વનસ્પતિકાયિકમાં આહારક શરીર પણ મુક્ત જ હોય છે, બદ્ધ નહી. તેનું કારણ પહેલા કહી દેવાએલું છે તેજમ અને કાશ્મણ શરીર બદ્ધ પણ અનન્ત અને મુક્ત પણ અનન્ત હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ઢીદ્ધિના દારિક શરીર કેટલા કહેલાં છે? શ્રી ભગવાન્ હે ગૌતમ ! કીન્દ્રિયેના ઓરિક શરીર બે પ્રકારના હોય છે, તેઓ આ પ્રકારે–બદ્ધ અને મુક્ત બદ્ધ ઔદારિક શરીર અસંખ્યાત છે, આ અસ ખ્યાત સંખ્ય ની
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy