SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४६८ प्रज्ञापनासूत्रे ते वद्धेल्लगा ते णं णधि' तत्र खलु-वैक्रियबद्धमुक्तानां मध्ये यानि तावद् वद्धानि उच्यन्ते तानि खलु बद्धवैक्रियाणि पृथिवीकायिकानां शरीराणि न सन्ति, तेषां तल्लव्ध्यभावात्, 'तत्थ णं जे ते मुक्केल्लगा ते णं जहा एएसिं चेव ओरालिया तहेव भाणियव्या' तत्र खलुतदुभयेषां मध्ये यानि तावद् मुक्तानि पृथिवीकायिकानां वैक्रियशरीराणि भवन्ति तानि खलु यथा एतेषाञ्चैव-पृथिवीकायिकानामौदारिकाणि शरीराणि मुक्तानि भणितानि तथैव भणितव्यानि-वक्तव्याति 'एवं आहारगसरीरा वि' एवम्-वैक्रियशरीरवदेव पृथिवीकायि कानामाहारकशरीराण्यपि मुक्तनि वक्तव्यानि 'तेया कम्मगा जहा एएसिं चेत्र ओरालिया' तैजसकार्मणानि शरीराणि यथा एतेपाञ्चैव-पृथिवीकायिकानाम् औदारिकानि शरीराणि वद्धमुक्तभेदेन द्विविधानि प्रतिपादितानि तथैव बद्धमुक्तभेदेन द्विविधानि प्रतिपादनीयानि, 'एवं आउकाइय तेउकाइयावि' एवस्-पृथिवीकायिकवदेवअप्कायिक तेजस्कायिका अपि अवसेयाः, तथा चाप्कायिकानां तेजस्कायिकानाञ्च औदारिकशरीराणि बद्धमुक्तभेदेन द्विविधानि, तत्रापि बद्धानि असख्येयानि, मुक्तानि अनन्तानि, वैक्रियाणि तु मुक्तान्येव नो के होते नहीं। कारण की उनमें वैक्रिय लब्धि का अभाव होता है । मुक्त क्रिय शरीर इन्हीं के मुक्त औदारिक शरीरों के समान समझने चाहिए । आहारक शरीर वैक्रियशरीर के समान ही हैं। पृथ्वीसायिकों के तैजस और कार्मणशरीर पृथ्वीकायिकों के ही औदारिक शरीरों के समाल जानने चाहिए , अर्थात् जैसे उनके औदारिक शरीर बद्ध और मुक्त के भेद से दो प्रकार के कहे गए हैं, वैले ही तैजस और कार्मण शरीर भी दो-दो प्रकार के होते हैं। ___अकायिकों और तेजः कायिकों के शरीरों की वक्तव्यता पृथ्वीकायिकों के समान करनी चाहिए, अर्थात् अक्षायिकों और तेजःकायिकों के दोनों बद्ध और मुक्त औदारिक शरीर होते हैं । बद्ध औदारिक शरीर असंख्पात हैं, मुक्त अनन्त है । वैक्रिय शरीर बद्ध नहीं होते, वरन् मुक्त ही होते हैं। आहारक भी मुक्त ही होते हैं, बद्ध नहीं । तैजस और कार्पण शरीर बद्ध भी होते हैं તેમનામાં વિકિય લબ્ધિને અભાવ હોય છે. મુક્ત વૈક્રિયશરીર તેઓના મુક્ત દારિક શરીરના સમાન સમજવા જેઈએ. આહારક શરીર, વિક્રિય શરીરના સમાન જ છે. પૃથ્વીકયિકના તેજસ ને કામણુશરીર પૃથ્વીકાચિકેના જ દારિક શરીરની સમાન જાણવા જોઈએ અર્થાત્ જેવાં તેમના દારિક શરીર બદ્ધ અને મુક્તના ભેદે બે પ્રકારના કહ્યાં છે, તેવાં જ તેજસ અને કાશ્મણ શરીર પણ બે બે પ્રકારના હોય છે. * * કે, ' અષ્ઠાયિકે અને તેજસ્કાચિકેના શરીરની વક્તવ્યતા પૃથ્વીકાચિકેના સમાન કહેવી જોઈએ અર્થાત્ અષ્કાયિકે અને તેજસ્કાચિકેના બને–બદ્ધ અને મુક્ત ઔદારિક શરીર હાય છે. બદ્ધ ઔદારિક શરીર અસ ખ્યા છે, મુક્ત અનન્ત છે. વૈક્રિય શરીર બદ્ધ નથી. હતા, પરંતુ મુક્ત જ હોય છે. આહારક પણ મુક્ત જ હોય છે. બદ્ધ નહીં. તેજસ અને કાર્પણું શરીર બદ્ધ પણ હોય છે, અને મુક્ત પણ હોય છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy