SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे णीभिः - प्रतिसमययेरूशरीरापहरणेन असंख्येयोत्सर्पिण्यवसर्पिणीभिरनवयवशः कालापेक्षया अपह्रियन्ते तथा च असंख्येयासु उत्सर्पिण्यवसर्पिणीषु यावन्तः समयाः भवन्ति तांवसंध्याकानि वद्धानि औदारिकशरीराणि भवन्ति, इत्येवं कालतस्तेषां परिमाणं प्ररूप्य अथ क्षेत्रतस्तेषामेव परिमाणं प्ररूपयितुमाह- 'खेत्तओ असंखेज्जा लोगा' क्षेत्रतः - क्षेत्रापेक्षया प्रतरादिना तेषां परिसंख्यानन्तु असंख्येया लोका वर्तन्ते तथा च सर्वेषां वद्धौदा रिकशरीराणाम् आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परमपिण्डरूपेण क्रमशः संस्थापनात् तदानीं तैरेव संस्तीर्यमाणैरसंख्येयालोका व्याप्यन्ते इति भावः । अथ जीवानामनन्तत्वात्कथम संख्येयानि औदारिकशरीराणि, इति चेदत्रोच्यते - जीवास्तावद द्विविधा भवन्ति, प्रत्येक शरीरिणः, अनन्तकायिकाथ, तत्र ये तावत् प्रत्येकशरीरिणी भवन्ति तेषां प्रतिजीवमेकैकौदारिकशरीरं भवति, अन्यथा प्रत्येकशरीरत्वानुपपत्तेः, ये पुनरनन्तकायिका भवन्ति तेषामनअपहरण किया जाय तो समस्त औदारिक शरीरों से अपहरण में असंख्यति उत्सर्पिणियों अवसर्पिणियां व्यतीत हो जाएं। इस प्रकार काल से उनका परिमाण बतलाकर अब क्षेत्र की अपेक्षा से वही परिमाण बतलाते हैं - क्षेत्र की अपेक्षा असंख्यात लोक प्रमाण हैं, अर्थात् अगर बद्ध औदारिक शरीरों को अपिण्ड रूप में आकाश में स्थापित किया जाय तो असंख्यात लोक उन शरीरों से व्याप्त हो जाएं । शंका- जब वह औदारिक शरीर के धारक जीव अनन्त हैं तो बद रिक शरीरों का परिमाण असंख्यात ही क्यों कहा ? समाधान-जीव दो प्रकार के हैं- प्रत्येक शरीर और अनन्तकायिक । प्रत्येक शरीर जो जीव हैं, उन सबका अलग-अलग औदारिक शरीर होता है, अन्यथा वे प्रत्येक शरीर हीन कहलाएं | किन्तु अनन्तकारिक जीव जो होते हैं, उनका शरीर पृथक् पृथक नहीं होता, परन्तु अनन्तानन्त जीवों का एक ही शरीर होता અને અવસર્પિ`ણિચે વ્યતીત થઈ જાય. એ પ્રકારે કાળથી તેમનું પરિમાણુ બતાવીને હવે ક્ષેત્રની અપેક્ષાએ તેજ પરિમાણુ ખતાવે છે. ક્ષેની અપેક્ષાએ અસખ્યાત લેાક પ્રમાણુ છે. અર્થાત્ અગર ખુદ્ધ ઔદારિક શરીરના અષિડ રૂપમા સ્થાપિત કરવામાં આવે તે અસખ્યાત લે તે શરીરાર્થી વ્યાપ્ત થઇ જાય 3 औदा શકા-જ્યારે મૃદ્ધ ઔદારિક શરીરના ધારક જીવ અનન્ત છે તે અદ્ધ ઔદારિક શરીરના પરિાણુ અસ ખ્યાત જ ક્રૅમ કહ્યા ? સમાધાન–જીવ એ પ્રકારના છે-પ્રત્યેક શરીર અને અનન્તકાયિક પ્રત્યેક શરીર જે જીવ છે, તે બધાના અલગ-અલગ ઐારિક શીર હાય છે, નહીં તે તેઓ પ્રત્યેક શરીર જ ન મ્હેવાય કિન્તુ અનન્તકાયિક જીવ જે હાય છે તેમના શરીર પૃથક્ પૃથક્ નથી હતાં, પરન્તુ અનન્તાનન્ત જીવાનુ એક જ શરીર હોય છે એ કારણે ઔદારિક
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy