SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १२ सू० १ शरीरप्रकारनिरूपणम् ४२३ पृच्छति-'पुढवीकाइयाणं भंते ! कइ सरीरया पण्णता ?' हे भदन्त ! पृथिवीकायिकानां कति शरीराणि प्रज्ञप्तानि ? भगवानाह-'गोयमा ! हे गौतम ! 'तओ सरीरया पणत्ता' पृथिवी कायिकानां त्रीणि शरीराणि प्रज्ञप्तानि 'तं जहा-ओरालिए तेयए कम्मए' तद्यथा-औदारिकम् तैमसम् कार्मणञ्च, ‘एवं वाउकाइयवज्जं जाव चउरिदियाणं' एवम्-पृथिवीकायिकानामिव वायुकायिकवर्जम्-वायुकायिकान् वर्जयित्वा यावत्-अप्कायिकानां तेजस्कायिकानां वनस्पति कायिकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणाञ्चापि औदारिकं तैजसं कर्मणमित्येतानि प्रीण्येव शरीराणि भवन्तीत्यर्थः, गौतमः पृच्छति-'वाउकाइयाणं भंते ! कइ सरीरया पण्णता?' हे भदन्त ! वायुकायिकानां कतिशरीराणि प्रज्ञप्तानि ? भगवानाह-'गोयमा !' हे गौतम ! 'चत्तारि सरीरया पण्णत्ता' वायुकायिकानां चत्वारि शरीरकाणि प्रज्ञप्तानि 'तं जहा-ओरालिए वेउविए तेयए कम्मए' तद्यथा-औदारिकं चैक्रियं तैजसं कार्यणश्च ‘एवं पंचिंदियतिरिक्खजोणियाण वि' एवम्-वायुकायिकानामिव पञ्चेन्द्रियतिर्यग्योनिकानामपि औदारिकं वैक्रियं तैजसं कार्मण मित्येतानि चत्वारि शरीराणि प्रज्ञप्तानि, गौतमः पृच्छति-'मणुस्साणं भंते ! कति सरीरया पण्णत्ता ?' हे भदन्त ! मनुष्याणां कति शरीराणि प्रज्ञप्तानि ? भगवानाह गौतम-हे भगवन् ! पृथिवीकायिका के कितने शरीर कहे गए हैं ? । भगवान्- हे गौतम ! तीन शरीर कहे हैं, वे इस प्रकार-औदारिक, तैजस और कार्मण । इसी प्रकार वायुकायिकों को छोडकर चतुरिन्द्रियों तक अर्थात् अप्रकायिकों , तेजस्कायिकों, वनस्पतिकायिकों, द्वीन्द्रियों, त्रीन्द्रियों और चौइन्द्रियों के भी यही तीन शरीर होते हैं। ___ गौतम-भगवन ! वायुकायिकों के कितने शरीर होते हैं ? भगवान हे गौतम ! चार शरीर होते हैं, वे इस प्रकार हैं-औदारिक, वैकियक, तैजस और कार्मण । इसी प्रकार पंचेन्द्रियनिर्यचों के भी यही चार शरीर होते हैं। गौतम-भगवन् ! मनुष्यों के कितने शरीर कहे गए हैं ? - શ્રી ગૌતમસ્વામી–હે ભગવન પૃથ્વીકાચિકેના કેટલા શરીર કહેલા છે? શ્રી ભગવાન-હે ગૌતમ! ત્રણ શરીર કહ્યાં છે, તે આ પ્રકારે– બૌદારિક તૈજસ અને કાર્મણ. એજ પ્રકારે વાયુકાયિક સિવાય ચતુરિ દિયે સુધી અર્થાત્ અષ્ઠાયિકે, તેજસ્કાયિક, વનસ્પતિકચિકે હીન્દ્રિયે, શ્રીનિદ્ર અને ચતુરિન્દ્રિયેના પણ આજ ત્રણ શરીર હોય છે. શ્રી ગૌતમસ્વામી હે ભગવન્! વાયુકાયિકાના કેટલાં શરીર હોય છે? શ્રી શ્રી ભગવાન ગૌતમ! ચાર શરીર હોય છે, તે આ પ્રકારે ઔદારિક, ક્રિક, તેજસ, અને કામણ એજ પ્રકારે પચેન્દ્રિય તિર્યંચના પણ આજ ચાર શરીર હેય છે, શ્રી ગૌતમસ્વામી-હે ભગવન! મનુષ્યના કેટલાં શરીર કહેલાં છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy