SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ४१४ मापासू परं असंनत अविश्य अपहित अपच्चक्खायपावकस्मे सच्चं भासं भासतो मोसं वा' तेनतस्मादायुक्त भापणात् परो - भिनः असंयतः - मनो वचनकायसंयमरहितः, अविरतः पापादि कर्मतो चिरतिमेति विरतः, न विश्वोऽविरतः - सावयकर्मणोऽनिवृचः अस्मादेव कारणाद न प्रतिहत- मिथ्यादुष्कृतदान प्रायश्चिताभ्युपगमादिना न विनाशितम् अतीतम्, एवं न प्रत्याख्यातं - पुनरकरणतया प्रतिबद्ध भाविपापकर्म येन सः, अप्रतिहताप्रत्याख्यातपापकर्मा सत्यां भाषां भाषमाणो वा वा भापमाणः 'सच्चागोसं वा असच्चामोसं वा' सत्यमृपा वा असत्यमृषा वा 'भास भयाणे तो आराहए, विराहए' भाप माणो नो आराधको भवति अपितु विराधक एव भवति, गौतमः पृच्छति - 'एएसि णं संते ! जीवाणं सचभासगाणं' हे भदन्त ! एतेषां खलु पूर्वोक्तानां जीवानां सत्यभाषकाणाम् 'मोसभासगाणं' मृपाभापकाणाम् 'सच्चामोसनातनायें' सत्यमृषाभाषकाणाम् 'असच्चामोसभासगाणं' असत्यसृपाभापकाणास् 'अभासगाण य' अभाषकाणाञ्च मध्ये 'कयरे कयरेहिंतो अच्पा वा बहुया वा, तुल्ला वा, विसेलाहिया वा ?' कतरे कतरेभ्योऽल्पा बा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? एवं कायिक संयम से रहित है, जो पापकर्म से विरत नहीं है अर्थात् पापकर्म का स्थायी नहीं है, जिसने अपने अतीत कालिक पापों के लिए मिथ्यादुष्कृत नहीं दिया है, प्रायवित्त नहीं किया है और भविष्यत् काल संबंधी पापों का प्रत्याख्यात नहीं किया है, ऐसा जीव चाहे सत्यभाषा बोले चाहे मिथ्या भाषा बोले, चाहे सत्याकृपा भाषा बोले, चाहे असत्यानृषा भाषा का प्रयोग करे, वह आराधक नहीं है, विराधक है । गौतत्रस्वामी - हे भगवान् ! इन सत्यभाषा वोलने वाले, मृषाभाषा बोलने वाले सत्यमृषा भाषा बोलने वाले असत्यावा भाषा बोलने वाले और अभापत्र अर्थात् भाषा न बोलने वाले जीवों में कौन किससे अल्प है, कौन किससे बहुत है, कौन किससे तुल्य या विशेषाधिक हैं ? भगवान् गौतम ! सब से कम जीव सत्यभाषी हैं, क्यों कि सत्यभाषी दुर्लभ हैं । सत्यभाषी जीवों से सत्यषा (मिश्र) भाषी असंख्यातगुण अधिक કાયિક સ શયથી રહિત છે, જે પાપકમાંથી નિરતની ડેતા. અર્થાત પાપકર્મોના ત્યાગી નથી, જેણે પેાતાના અતીત ક લિક પાપે ના માટે મિથ્યા દુષ્કૃત નથી દીધું, પ્રાયશ્ચિત નથી કર્યું અને ભવિષ્યત્ કાળ સમ્બન્ધી પાપાતુ પ્રત્યાખ્યાન નથી કર્યું, એવા જીવ ચાહે સત્ય ભાષા ખેલે ચાહે મિથ્યા ભાષા ખેલે, ચાહે સત્યમૃષા ભાષા ખેલે ચાહે અસ त्याभूषा भाषा प्रयोग ४रे, ते गाराध नथी, निराधः छे. 5 ગૌતમસ્વામી-હે ભગવન્! અસત્યભાષા ખેલનારા, મૃષાભુષા એટલનારા, સત્યામૃષા ભાષા એનારા, અસત્યા મૃષાભાષા ખેલનારા અને અભષક અર્થાત્ ભાષા ન ખેલનારા જીવે કાણુ કાનાથી ૫ છે, કાણુ કાનાથી ઘણા છે, કેણ કેનાથી તુલ્ય અગર વિશેષાધિક છે ?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy