SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ११ सू. १३ वचनस्वरूपनिरूपणम् १५ 'पच्चक्खवयणे' प्रत्यक्षवचनम्-यथा अयं घटा, इत्यादि, १६ 'परोक्खवयणे' परोक्ष. वचनम् यथा-स आसीद, इत्यादि. गौतमः पृच्छति-पच्चेदतं भंते ! एगवयणं वा जाव परोक्खवरणं या वदमाणे पण्णवणी णं एसा भासा, ण एसा भासा मोसा ?' हे भदन्त ! इत्येतम्-पूर्वोक्तम् एकवचनं वा, यावद् द्विवचनं वा, बहुवचनं वा, स्त्रीवचनं वा, पुवचनं वा, नपुंसकवचनं वा अध्यात्मवचनं वा उपनीतवचनं वा, अपनीतवचनं वा, उपनीतापनीतवचनं वा, अपनीतोपनीतरचनं वा, अतीतवरनं वा, प्रत्युत्पन्नवचनं बा, अनागतवचनं वा, प्रत्यक्षवचन या, परोक्षवचनं वा, वदन् जीवः यदा जीवो वदति तदा किं प्रज्ञापना खलु एषा भाषा भवति ? न खलु किस् एपा भाषा मृपा भवति ? भगवानाह-'हंता, गोयमा !' हे गौतम ! इन्त-सत्यम् 'इच्चेइतं एगवयणं वा जाव परोक्खवयणं वा वदमाणे पण्णवणी णं एसा भासा, ण एसा भासा मोसा' इत्येतत्-उपर्युक्तम्, एकवचनं वा, यावद्-द्विवचनं वा, बहुवचनं वा, स्त्रीवचनं वा, पुवचनं वा, नपुंसकवचनं वा, अध्यात्मवचनं वा, उपनीतवचनं वा, अपनीतवचनं वा, प्रत्युत्पन्नवचनं वा, अनापतवचनं वा, प्रत्यक्षवचनं व, परोक्षवचनं वो, वदन्-यदा जीवो वदति तदा प्रज्ञापनी खलु एपा भाषा भवति, नैषा भाषा मृषा भवति, तथा . (१५) प्रत्यक्ष वचन-जैसे 'यह घर है' यहां यह प्रत्यक्ष का सूचक वचन है। (१६) परोक्षवचन-जैसे 'यह था यहां 'वह' वचन परोक्ष को सूचित करता है। गौतम इन सोलह वचनों के संबंध में प्रश्न करते है-हे भगवन् ! इन एक वचन से लेकर परोक्ष वचन तक का जीव जय प्रयोग करता हैं उसकी वह भाषा क्या प्रज्ञापनी होती है ? क्या यह भाषा सृषा नहीं है ? भगवान-गौतम ! हां, उपयुक्त एक वचन, द्विवचन, बहुवचन, स्त्रीवचन, पुरुषवचन, नपुंसक वचन, अध्यात्म वचन, उपनीतचचन, अपनीतवचन, उपनीतापलीत वचन, अपनीतोपनीतवचन, अतीतवचन, वर्तमानवचन, अनागत वचन, प्रत्यक्षवचन और परोक्षवचन को जीव जय बोलता है तो उसकी भाषा प्रज्ञापनी होती है । वह भाषा मृषा नहीं होती । इस प्रकार उपर्युक्त सोलह (१५) प्रत्यक्ष यन-भ मा ५डी छे' मी 'मा' से प्रत्यक्ष सूय४ क्यन छ. (૧૬) પક્ષવચન-જેમ “તે હત” અહં” “તે વચન પક્ષને સૂચિત કરે છે ગૌતમસ્વામી–આ સેળ વચનેના સમ્બન્ધમાં પ્રશ્ન કરે છે A ' શ્રી ગૌતમસ્વામી–હે ભગવન! આ એક વચનથી લઈને પરોક્ષ વચન સુધીના જીવ જ્યારે પ્રવેશ કરે છે તો તેમની તે ભાષા શું પ્રજ્ઞાપની હેાય છે? શું એ ભાષામૃષા નથી? श्री भगवान गौतम ! 8, 6५युत सेवयन, द्विपयन, मक्यनलीवयन, ५३५ વચન, નપુંસક ચન, અધ્યાત્મ વચન, ઉપનીત વચન, અપનીત વચન, ઉપનીતાપની વચન, અપની તેમની વચન, અતીત વચન, વર્તમાન વચન, અનાગત વચન, પ્રત્યક્ષ વચન, પક્ષ વચન ના જીવ જ્યારે બેલે છે તે તેમની ભાષા પ્રજ્ઞાપની હોય છે, તે प्र० ५२
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy