SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ચૂં૮૨ प्रज्ञापनासूत्रे लोकान्तं प्राप्नुवन्ति पूरयन्ति च भापया निरन्तरं लोकम् ॥ १॥ मन्दप्रयत्न वक्तुनिष्टानि भापाद्रव्याणि अधिकृत्याह - 'जाई अभिन्नाई णिसरइ ताई असंखेज्जाओ ओगावगणाओ गंता भेदभावज्जंति' यानि अभिन्नानि - मन्द प्रयत्नो च्चारितत्वात् - अस्फुटानि भापाद्रव्याणि निसृजति तानि असंख्येयाः अवगाहनवर्गणाः गत्या - अतिक्रम्य भेदं विशराख्भावम् आपद्यन्ते - धारयन्ति, विशरारुभावं दधानानि च 'संखेज्जाई जोयणाई गंता विद्धंस मागच्छंनि' संख्येयानि योजनानि गत्वा विध्वंसं विनाशमागच्छन्ति, शब्दपरिणामं परित्यजन्तीत्यर्थः, तत्र अवगाहनावर्गणाः- अवगाहनानाम् - एकैकस्य भापाद्रव्यस्य आधारभूता संख्येयप्रदेशात्मक क्षेत्रविभागरूपाणां वर्गणाः समुदाया इति अवगाहनावर्गणाः, इत्यर्थः तथा चोक्तम्- 'गंतुमसंखेज्जाओ अगाउनगणा अभिन्नाई । भिज्जंति । धंसमेति य संखिज्जे जोयणे गंतुं' ॥१॥ गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भिद्यन्ते ध्वंसमायान्ति च संख्येयानि योजनानि गत्वा ॥ सू०९ ॥ भापाद्रव्यभेदवक्तव्यता मूलम् - तेसि णं भंते ! दव्वाणं कइविहे भेए पण्णत्ते ? गोयमा ! पंचविहे भेष पण्णत्ते, तं जहा - खंडा भेए, पयरभेदे, चुण्णियाभेदे, अणुतडियाभेदे, उक्करियाभेदे से किं तं खंडा भेदे ? खंडा भेदे जं ञं " इसके विपरीत, मन्द प्रयत्न के द्वारा उच्चारित होने के कारण जो भाषाद्रव्य अस्फुट रूप में निकाले जाते हैं, वे असंख्यात आवगाहन वर्गणाओं को अतिक्रमण करके भेद को प्राप्त हो जाते हैं और संख्यात योजन तक जाकर विनष्ट हो जाते हैं, अर्थात् उनका शब्दपर्याय नहीं रह जाता है । एक-एक भाषाद्रव्य के आधारभूत, असंख्यात प्रदेशी क्षेत्र विभाग को अवगाहन कहते हैं, उनकी वर्गणाएं अर्थात् समूह, अवगाहन वर्गणाएं कहलाती हैं । कहा भी है- 'अभिन्न द्रव्य असंख्यात अवगाहन वर्गणाओं तक जाकर भेद को प्राप्त होते हैं और संख्यात योजन तक जाकर विध्वस्त हो जाते हैं, अर्थात् शब्दपर्याय को त्याग देते हैं ||८|| એનાથી વિપરીત મન્ત્ર પ્રયત્નના દ્વારા ઉચ્ચારિત હૈાવાને કારણે જે ભાષા દ્રવ્યો અસ્ફુટ રૂપમાં બહાર કઢાય છે, તેઓ અસંખ્યાત અવગાહન વણુાઓનું અતિકમણુ કરીને ભેદને પ્રાપ્ત થઈ જાય છે અને સખ્યાત ચેાજન સુધી જઈને વિનષ્ટ થઇ જાય છે અર્થાત્ તેમના શબ્દ પર્યાંય રહી જતા નથી. એક–એક ભાષા દ્રવ્યના આધાર ભૂત, અસંખ્યાત પ્રદેશી ક્ષેત્ર વિભાગનું અવગાહન કરે છે, તેમની વગણુામે અર્થાત્ સમૂહ, અવગાહન વણાએ કહેવાય છે. કહ્યુ પણ છે અભિન્ન દ્રવ્ય અસ ખ્યાત અવગાહન વણા સુધી થઈને ભેદને પ્રાપ્ત થાય છે અને સંખ્યાત ચેાજન સુધી જઈને વિશ્વસ્ત થઇ જાય છે, અર્થાત્ શબ્દ પર્યાયને ત્યાગી દે છે ! ૮ ૧
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy