SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ७ सू० १ नैरयिकाणामुच्छ्वासनिश्वासनिरूपणम् पक्खाणं जाव नीससंति वा जघन्येन एकत्रिंशतः पक्षाणाम्-एकत्रिंशता पक्षैः, उत्कृष्टेन त्रयस्त्रिंशतः पक्षाणां-त्रयस्त्रिंशता परित्यर्थः विजयवैजयन्तजयन्तापराजितवैमानिकदेवा यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निश्वसन्ति वा, तथा च पञ्चानुत्तरौपपातिकदेवानामुत्कृष्टेन त्रयस्त्रिंशद सागरोपमायुष्कतया त्रयस्त्रिंशत् पक्षान् उच्छ्वासनिःश्वास विरहकालः उक्तः, 'सव्वगसिद्धदेवाणं भंते ! केवइकालस्स जान नीलसंति वा?' हे भदन्त ! सर्वार्थसिद्धदेवाः खलु कियत्कालस्य-कियताकाले नेत्यर्थः यावत्-आनन्ति वा, प्राणन्ति वा उच्छ्वसन्ति वा, निःश्वसन्ति वा, भगवान् आह-गोयमा ! हे गौतम ! ' अजहण्णमणुक्कोसेणं तेत्तीसाए पक्खाणं जाब नीससंति वा' अजघन्यानुत्प्टेन त्रयस्त्रिंशतः पक्षाणाम्त्रयस्त्रिंशता पक्षरित्यर्थः सर्वार्थसिद्धदेवाः यावत् आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निश्वसन्ति वा, 'इति पण्णवणाए-भगवईए सत्तमं उसासपयं समत्तं । इति प्रज्ञापनायां भगवत्यां सप्तमम् उच्छ्वासपदं समाप्तम् । पश्चात् उच्छ्वास-निश्वास लेते हैं। विजय आदि अलुत्तर विमानों के देवों की उत्कृष्ट आयु तेतीस सागरोपम की है, अतः उनके उच्छ्वास-निश्वास का काल भी उत्कृष्ट तेतीस पक्ष का कहा गया है। श्रीगौतमस्वामी-हे भगवन् ! सर्वार्थसिद्ध विमान के देव कितने काल के पश्चात् उच्छ्वास-निश्वास लेते हैं ? श्रीभगवान्-हे गौतम ! जघन्य और उत्कृष्ट के मेद से रहित तेतीस पक्षों के पश्चात उच्छवास-निश्वास लेते हैं। सर्वार्थसिद्ध विमान के देवों की एक ही प्रकार की तेतीस सागरोपम की स्थिति है, अतएव वहाँ के देवों के उच्छवास निश्वास का विरह काल भी तेतील पक्ष का है ॥ सू० १॥ . सातवां उच्छवास पद समाप्त શ્રી ભગવાન 'હે ગૌતમ! જઘન્ય એકત્રીસ પક્ષ અને ઉત્કૃષ્ટ તેત્રીસ પક્ષે પછી ઉર વાસ નિશ્વાસ લે છે. વિજય આદિ અનુત્તર વિમાન દેવેની ઉત્કૃષ્ટ સ્થિતિ (આયુ) તેત્રીસ સાગરોપમની છે, તેથી તેમના ઉત્કૃવાસ નિશ્વાસનો કાળ પણ ઉત્કૃષ્ટ તેત્રીસ પક્ષકહેલ છે. - શ્રી ગૌતમસ્વામી –હે ભગવન્! સર્વાર્થસિદ્ધ વિમાનના દેવ કેટલા કાળ પછી ઉચ્છવાસ નિશ્વાસ લે છે? શ્રી ભગવાન – હે ગૌતમ ! જઘન્ય અને ઉત્કૃષ્ટના ભેદેથી રહિત તેનીસ પક્ષના પછી ઉચ્છવાસ નિશ્વાસ લે છે. સવાર્થસિદ્ધ વિમાનના દેવેની એક જ પ્રકારની તેત્રીસ સાગરોપમની સ્થિતિ છે, તેથી જ ત્યાના દેના ઉચ્છવાસ નિશ્વાસને વિરહ કાળ પણ તેત્રીસ પક્ષને છે. સાતમુ ઉછૂશ્વાસ પદ સમાપ્ત
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy