SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३७० प्रधापनास्त्रे स्पृष्टोवगाढोऽनन्तरः, अणुश्च तथा बादरश्च ऊर्ध्वमधः। ___आदि विषयानुपूर्व्या नियमात्तथा पदिशि चैव ॥१॥ प्रथमं स्पृष्टविषयकभाषाद्रव्यप्ररूपणम्, तदनन्तरम् अवगाढविषयकम् ततोऽनन्तरावगाढविषयकम्, तदनन्तरमणुवादरविषयकम्, ततः ऊर्ध्वाधस्तिर्यविपयकम्, तदनन्तरम् आदिमध्यावसानविषयकम्, ततो विषयविषयकम्, तदनन्तरमानुपूर्वीविषयकम्, तदनन्तरम्-नियमात् पदिशि विषयकं भाषाद्रव्यग्रहणप्ररूपणं कृतमिति भावः ॥सू०८॥ भापाद्रव्यग्रहणविशेपवक्तव्यता मूलम्-जीवे णं भंते ! जाइं दवाई भासत्ताए गेण्हइ ताई किं संतरं गेव्हइ, निरंतरं गेण्हइ ? गोयमा! संतरंपि गेण्हइ, निरंतरं पि गेण्हइ, संतरं गिण्हमाणे जहण्णेणं एगं समयं उक्कोसेणं असंखेज्जसमए अंतरं कटु गेण्हइ, निरंतरं गेण्हमाणे जहण्णेणं दो समए उक्कोसेणं असंखेज्जसमए अणुलमयं अविरहियं निरंतरं गेण्हइ, जीवे णं भंते ! जाइं दवाई भासत्ताए गहियाई णिसिरइ ताई किं संतरं निसरइ निरंतरं निसरइ ? गोयमा ! संतरं निसरइ नो निरंतरं निसरइ, संतरं निस्तरमाणे एगेणं समएणं गेण्हइ, एगेणं समएणं निसरइ, एतेणं गहणनिसरणोवाएणं जहण्णेणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगं गहणनिस-. रणोवायं करेइ, जीवे णं भंते ! जाइं दव्वाइं भासत्ताए गहियाइं णिसिरइ ताई किं भिण्णाइं णिलरइ अभिषणाई णिसरइ ? गोयमा ! भिन्नाई पि निस्सरइ, अभिन्नाइं पि निस्तरइ, जाइं भिन्नाइं णिसरइ ताई अणंत. गुणपरिवड्डीएणं परिवुड्डमाणाई लोयंतं फुसंति, जाइं अभिण्णाइं निसरइ वादर संबंधी, फिर ऊर्ध्व, अधः तिर्यक् संबंधी, तत्पश्चात् आदि, मध्य एवं अवसान संबंधी, तदनन्तर विषय संबंधी, फिर आनुपूर्वी संबंधी, तत्पश्चात् नियम से छह दिशाओं संबंधी भाषाद्रव्यों की प्ररूपणा की गई है ॥८॥ કહે છે-“પહેલા પૃષ્ટ વિષયક ભાષા દ્રવ્યની પ્રરૂપણ કરાઈ તેના પછી અવગાઢ વિષયક, પુનઃ અન્તરાવગાઢ વિષયક. તેના પછી અણુ બાદર સંબન્ધી, પછી ઊર્વ, અધર, તિર્ય સમ્બન્ધી, તદનન્તર આદિ, મધ્યમ તેમજ અવસાન સંબંધી તત્પશ્ચાત્ વિષય સંબંધી પછી આનુપૂવી સંબંધી, તદનન્તર નિયમથી છ દિશાઓ સંબંધી ભાષા દ્રવ્યોની પ્રરૂપણ કરાઈ છે. જે ૮ છે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy