SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ફર raterres 1 न्त्यपि द्रव्याणि भावापेक्षया भाषात्वेन परिणमयितुं गृहणाति, गौतमः पृच्छति - 'जाई भावओ षण्णताई पि गेव्ह ताई कि एगवण्णाई गेव्हइ जान पंचनण्णा गण्डइ ?' हे भदन्त । यानि द्रव्याणि भावतो वर्णवन्त्यपि भाषात्वेन परिणमयितुं गृह्णाति तानि किम् एकवर्णानि द्रव्याणि गृहात ? यावत कि वा द्विवि चतुः पञ्चवर्णाति द्रव्याणि गृह्णाति ? भगवानाह - 'गोयमा !' tata ! 'roat पच्च एगवण्णाई पि गेors जाव पंच वण्णाई पि इ' ग्रहण द्रव्याणि गृह्यन्ते इति कर्मव्युत्पत्या ग्रहणानि तानि च द्रव्याणि चेति ग्रहणद्रव्याणि प्रतीत्य आश्रित्य ग्रहणद्रव्यापेक्षपेत्यर्थः, एकवर्णवन्त्यपि द्रव्याणि गृह्णाति यावत् द्वित्रिचतुः पञ्चवर्णवन्त्यपि द्रव्याणि भाषात्वेन परिणमयितुं गृह्णाति तथा च यानि ग्रहणयोग्यानि द्रव्याणि सन्ति तानि कानिचिद् वर्णपरिणामेन एकेन वर्णेन युक्तानि कानिचिद् द्वाभ्यां वर्णाभ्यां युक्तानि कानिचित् त्रिभिर्वर्णैर्युक्तानि कानिचिच्चतुर्विणैर्युक्तानि कानिचित् पञ्चभिर्वर्णर्युक्तानि भवन्तीत्याशयः, किन्तु - 'सव्वग्गणं पडुच्च विमा | पंचवण्णाई गेण्ट' सर्वग्रहणं प्रतीत्य - आश्रित्य सर्वग्रहणापेक्षयेत्यर्थः, नियमात् नियमतः पञ्चवर्णानि द्रव्याणि भाषात्वेन जिन द्रव्यों को ग्रहण करता है वे वर्ण वाले, गंध वाले, रस वाले और स्पर्श वाले भी होते हैं। - गौतम स्वामी - है भगवन् ! भाव से जिन वर्ण वाले क्रयों को ग्रहण करता है, वे क्या एक वर्ण वाले द्रव्य होते हैं, यावत् क्या दो वर्ण वाले, तीन वर्ण वाले, चार वर्ण वाले अथवा पाँच वर्ण वाले होते हैं ? भगवान् - हे गौतम! ग्रहण द्रव्यों की अपेक्षा से अर्थात् जो क्रय ग्रहण किये जाते हैं उनकी अपेक्षा से एक वर्ण वाले द्रव्यों को भी ग्रहण करता है, यावत् दो, तीन, चार और पांच वर्ण वाले द्रव्यों को भी ग्रहण करता है, अर्थात् जो द्रव्य ग्रहण करने के योग्य हैं, उनमें कोई एक वर्ण वाले होते हैं, कोई दो वर्णों वाले होते हैं, कोई तीन वर्षों से युक्त होते हैं, कोई चार वर्णों वाले होते हैं और कोई-कोई पांच वर्णो वाले होते हैं । किन्तु सर्वग्रहण की अपेक्षा से वे द्रव्य શ્રી ગૌતમસ્વામી-હે ભગવન્! ભાવથી જે વણુ વાળા દ્રવ્સેને ગ્રહણ કરે છે, તે શું એક વણુ વાળા દ્રવ્યેા હેાય છે, યાવત્ શું એ વર્ણવાળા, ત્રણ વર્ણવાળા ચાર વાળા અથવા પાંચ વણુ વાળા હાય છે? શ્રી ભગવાન્ડે ગૌતમ 1 ગ્રહણ દ્રવ્યેની અપેક્ષાએ અર્થાત્ જે દ્રશ્યો ગ્રહણ કરાય છે તેઓની અપેક્ષાએ એક વર્ણવાળા દ્રવ્યેાને પણ ગ્રહણ કરે , યાવત્ છે, ત્રણ, ચાર અને પાંચ વર્ષોંવાળા દ્રવ્યેશને પણ ગ્રહણ કરે છે, અર્થાત્ જે દ્રવ્ય ગ્રહણુ કરવાને ચેાગ્ય છે, તેમાં કેાઈ એક વણુ વાળા ડાય છે. કેાઈ એ વર્ણીવાળા હેાય છે, કેાઈ ત્રણ વર્ણોથી યુક્ત છે, કોઈ ચાર વા વાળા હોય છે અને કઇ કઇ પાંચ વર્ષોંવાળા હાય છે. કિન્તુ સ ગ્રહણની અપેક્ષાએ તે દ્રવ્યે નિયમથી પાંચે વોં વાળા હોય છે. તાત્પય
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy