SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ४९ प्रमेयबोधिनी टीका पद ११ सू० ८ भापाद्रव्यग्रहणनिरूपणम् याइं गिण्हइ' स्थितानि-गमनक्रिया रहितानि द्रव्याणि भाषात्वेन परिणमयितुं गृह्णाति, नो अस्थितानि-गमनक्रियायुक्तानि द्रव्याणि मापात्वेन गृह्णाति-आदत्ते इत्याशसः । गौतमः पृच्छति-'जाई मंते ! ठियाइं गिण्हइ ताई किं दव्यओ गिण्डइ खेत्तओ गिण्डइ कालो गिण्हइ ?' हे भदन्त ! यानि स्थितानि द्रव्याणि भापात्वेन परिणमयितुं गृह्णाति तानि किं द्रव्यतो गृहाति ? किं वा क्षेत्रतो गृह्णाति ? किं वा कालनो गृह्णाति ? किंवा भावतो गृह्णाति ? भगवानाइ-गोयमा!' हे गौतम ! 'दव्वओ वि गिण्हइ खेत्तओ वि कालओ वि निगण्हइ' द्रव्यतोऽपि स्थितानि द्रव्याणि भापात्वेन गृहाति, क्षेत्रतोऽपि, कालतोऽपि स्थिता द्रव्याणि भाषात्वेन गृह्णाति, गौतमः पृच्छति-'जाई भंते ! दव्यो गेण्हइ ताई किं एगपएसियाई गिण्हइ दुपएसियाई जाव अणंतपएसियाई गेण्हइ ?' हे भदन्त ! यानि स्थितानि द्रव्यागिद्रव्यतो गृह्णाति तानि किम् एकप्रदेशिकानि गृह्णाति ? किं वा द्वि प्रदेशिकानि गवत्-किं वा त्रिचतुः पञ्चपट सप्ताष्ट नव दशप्रदेशिकानि, किं वा संख्येयप्रदेशिकानि, कि वा असंख्येयप्रदेशिकानि गृह्णाति ? किं वा अनन्तप्रदेशिकानि गृह्णाति ? भगवानाह-गोयमा !' में परिणत करने के लिए ग्रहण करता है, अस्थिन अर्थातू चलते-हिलते द्रव्यों को भाषा के रूप में परिणत करने के लिए ग्रहण नहीं करता। गौतमस्वामी-हे भगवन् ! जिन स्थित पुद्गलों को ग्रहण करता है, उन्हें क्या द्रव्य से ग्रहण करता है ? क्या क्षेत्र से ग्रहण करता है ? क्या काल से ग्रहण करता है ? अथवा क्या भाव से ग्रहण करता है ? ___ भगवान्-हे गौतम ! स्थित द्रव्यों को द्रव्य से भी ग्रहण करता है, क्षेत्र से भी ग्रहण करता है, काल से भी ग्रहण करता है और भाव से भी ग्रहण करता है। ___ गौतमस्वामी-हे भगवन् ! जिन्हें द्रव्य से ग्रहण करता है, वे द्रव्य क्या एकप्रदेशी होते हैं, डिप्रदेशी होते हैं यावत् क्या अनन्तप्रदेशी होते हैं ? अर्थात क्या तीनप्रदेशी, चार प्रदेशवाले, पांच प्रदेशवाले, छह प्रदेशवाले, सातप्रदेश પરિણત કરવા માટે ગ્રહણ કરે છે, અસ્થિર અર્થાત્ હલન ચલનવાળા દ્રવ્યોને ભાષાના રૂપમાં પરિણત કરવા માટે ગ્રહણ નથી કરતા. શ્રી ગૌતમસ્વામી-હે ભગવન ! જે સ્થિત પુદ્ગલેને ગ્રહણ કરે છે. તેઓને શું દ્રવ્યથી ગ્રહણ કરે છે? શું ક્ષેત્રથી ગ્રહણ કરે છે? શું કાલથી ગ્રહણ કરે છે? અથવા શું ભાવથી ગ્રહણ કરે છે? શ્રી ભગવાન–હે ગૌતમ સ્થિત દ્રવ્યને દ્રવ્યથી પણ ગ્રહણ કરે છે, ક્ષેત્રથી પણ ગ્રહણ કરે છે, કળથી પણ ગ્રહણ કરે છે અને ભાવથી પણ ગ્રહણ કરે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જેઓને દ્રવ્યથી ગ્રહણ કરે છે, તે દ્રવ્ય શું એક પ્રદેશી હોય છે, ક્રિપ્રદેશી હોય છે યાવત્ શું અનન્ત પ્રદેશી હોય છે ? અર્થાત્ ત્રણ પ્રદેશી, ચાર પ્રદેશવાળા, પાંચ પ્રદેશવાળા, છ પ્રદેશવાળા, સાતપ્રદેશવાળા, આઠપ્રદેશવાળા
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy