SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३३२ प्रतापनारत्र भाषन्ते केचन सत्यामृपामपि भाषां भाषन्ते, केचन असत्यामृपामपि सापां भापन्ते, गौतमः पृच्छति-'नेरइया णं भंते ! किं सच्चं भासं भासंति जाव-असच्चामोसं भासं भासंति ? हे भदन्त ! नैरयिकाः खलु किं सत्यां भापां भापन्ते ? यावत्-किंवा गृपां भापां भापन्ते ? किं वा सत्यायां भाषां भापन्ते ? किं वा असत्यामृपां भाषां भापन्ते ? भगवानाह-'गोयमा !! हे गौतम् ! 'नेरइया णं सच्चं पि भासं भासंति जाव-असच्चामोसंपि भासं भासंति' नैरयिकाः रालु केचन कदाचन सत्यायपि भापां भापते, यावत्-केचन नैरयिकाः मृपासापामपि भाषन्ते, केचन सत्याभूपामपि भापां भापन्ते, केचन तु असत्यामृपामपि भापां भाषन्ते, 'एवं असुरकुमारा जाव थणियकुमारा'-एवम्-नैरपिकवदेव असुरकुमाराः, यावत्-नागकुमाराः, सुवर्णअमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः, पवनकुमाराः, स्तनितकुमाराः अपि केचन सत्यामपि भाप मापन्ते केवन मृपामपि भापां भाषन्ते, केचन सत्यामृपामपि मापां भाषन्ते केचन असत्यामृपामपि भाषां भापन्ते, इत्यर्थः, बेइंदियते इंदिय चउरिदिया य नो सच्चं नो मोसं नो सच्चा मोसं भासं भासंति' द्वीन्द्रिय त्रीन्द्रिचतुरिन्द्रियाश्च ___ गौतमस्वामी-हे भगवन् ! नैरयिक क्या सत्य भाषा बोलते हैं, असत्य भाषा बोलते हैं, सत्यामृषा भाषा बोलते हैं अथवा असत्यामृषा भाषा बोलते हैं ? अगवाल्-हे गौतम ! कोई नैरयिक कभी सत्य भाषा भी बोलते हैं, कभी कोई असत्य भाषा भी बोलते हैं, मिश्र भाषा भी बोलते हैं और व्यवहार भाषा भी बोलते हैं। ___ जैसा नारकों के विषय में कहा गया है, उसी प्रकार असुरकुमारों से लेकर स्तनित कुमारों तक जानना चाहिए, अर्थातू असुरकुमार, नागकुमार, सुवर्णकुमार, अग्नि कुमार, विद्युत्कुमार, उद्धिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार, और स्तनितकुमार भी कभी कोई सत्य भाषा बोलते हैं, कभी असत्य, कभी मिश्र और कभी व्यवहार भाषा बोलते हैं। होन्द्रिय, और त्रीन्द्रिय, चतुरिन्द्रिय जीव न सत्य भाषा बोलते हैं, न असत्य શ્રી ગૌતમસ્વામી– હે ભગવન ! નરયિક શુ સત્યા ભાષ બેલે છે. અસત્ય ભાષા બેલે છે, સત્યા મૃષા ભાષા બોલે છે, અથવા અસત્યા મૃષા ભાષા બોલે છે ! શ્રીભગવાન ગૌતમ! કેઈનરયિક કયારેક સત્ય ભાષા પણ બેલે છે, કયારેક કંઈ અસત્ય ભાષા પણ બેલે છે, મિશ્ર ભાષા પણ બોલે છે અને વ્યવહાર ભાષા પણ બોલે છે. જેવું નારકોના વિષે કહેલું છે, તે જ પ્રકારે અસુરકુમારેથી લઈને સ્વનિતકુમાર સુધી સમજવું જોઈએ, અર્થાત્ અસુરકુમાર, નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિદ્યકુમાર, ઉદધિકુમાર, ટીપકુમાર, દિકકુમાર, પવનકુમાર, અને સ્વનિતકુમાર પણ ક્યારેક સત્ય ભાષા બેલે છે, ક્યારેક અસત્ય ભાષા, કયારેક મિશ્ર, અને ક્યારેક વ્યવહાર ભાષા બેલે છે. કીન્દ્રિય, ત્રિીય અને ચતુરિન્દ્રિય જીવ સત્ય ભાષા નથી બોલતા. અસત્ય ભાષા
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy