SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टोका पद ७ ० १ तैरविकाणामुच्छ्वासनिश्वासनिरूपणम् २५ कालेनेत्यर्थः, यावत् आनन्ति वा प्राणन्ति वा उच्छूनसन्ति वा निःश्वसन्ति वा ? भगवान आह - 'गोयमा !' हे गौतम ! 'जहणणं एगवीसाए पक्खाणं उक्कोसेणं बावीसाए पक्खाणं जाव नीससंति वा ?' जवन्येन एकविंशतेः पक्षाणाम् एकविंशत्या पक्षैरित्यर्थः, उत्कृष्टेन द्वापिरातेः पक्षाणाम् - द्वाविंशत्या पक्षैरित्यर्थः अच्युतदेशः खलु यावत् अनन्ति वा, प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा अच्युत देवानामुत्कृष्टेन द्वाविंशतिसागरोपमायुकत्वात् द्वाविंशतिपक्षान् उच्छ्वासनिःश्वासविरहकालः प्रतिपादितः, गौतमः पृच्छति - 'हिद्विमहिट्ठिमगेविज्जगदेवाणं अंते ! केवइयकालस्स जाव नीससंति वा ?' हे भदन्त ! अधस्तनाधस्तनयैवेयक देवाः खलु कियत् कालस्य - कियता कालेनेत्यर्थः यावत्- -आनन्ति वा प्राणन्ति वा उच्छवसन्ति वा निःश्वसन्ति वा?' भगवान् आह - 'गोयमा !" हे गौतम ! 'जहणेणं बावीसाए पक्खाणं उक्कोसेणं तेवीसाए पक्खाणं जाव नीससंति वा' जघन्येन द्वाविंशतेः पक्षाणाम् - द्वाविंशत्या पक्षैरित्यर्थः, उत्कृष्टेन त्रयोविंशतेः पक्षाणाम्, त्रयोविंशत्या पक्षैरित्यर्थः अधस्वनाधस्तनयैवेयका यावत् - आनन्ति वा, प्राणन्ति वा उच्छ्वसन्ति वा निश्चलन्ति वा, अधस्तनाधस्तन ग्रैवेयकाणामुत्कृष्टेन त्रयोविंशतिसागरोपमायुष्कत्वात् त्रयोविंशतिपक्षान् उच्छ्वासनिःश्वासविरहकालः उक्तः, गौतमः पृच्छति - 'हिट्टिममज्झिमगेविज्ज श्रीभगवान - हे गौतम ! जघन्य इक्कीस और उत्कृष्ट बाईस पक्षों के पश्चात् उच्छ्वास - निश्वास लेते हैं । अच्युत देवों की उत्कृष्ट स्थिति बाईस सागरोपम की है, अतएव उनके उच्छ्वास - विश्वास का काल भी उत्कृष्ट बाईस पक्ष का कहा गया है । antaraarat - हे भगवन् ! अधरतन - अधस्तन अथवा नीचे के तीन ग्रैवेयक देव कितने काल के पश्चात् उच्छ्वास - निश्वास लेते हैं ? श्रीभगवान - हे गौतम! जघन्य बाईस पक्षों के पश्चात् और उत्कृष्ट तेईस पक्षों के पश्चात् उच्छ्वास - विश्वास लेते हैं । अधस्तनाधस्तनग्रैवेयक के देवों की उत्कृष्ट स्थिति तेईस सागरोपम की है, अतः उनके उच्छ्वास- निश्वास का काल भी तेईस पक्ष का कहा गया है । શ્રી ભગવાન્ :-ડે ગૌતમ! જઘન્ય એકવીસ અને ઉત્કૃષ્ટ ખાવીસ પક્ષોના પછી ઉચ્છ્વાસ—નિશ્વાસ લે છે. અશ્રુત કલ્પના દેવાની ઉત્કૃષ્ટ સ્થિતિ માવીસ સાગરોપમની છે, તેથી જ તેમના ઉચ્છ્વવાસ-નિશ્વાસને કાળ પણું ઉત્કૃષ્ટ આવીસ પક્ષના કહેલ છે. શ્રી ગૌતમસ્વામી :-હે ભગવાન્ । અધસ્તન-અધસ્તનના અર્થાત્ નીચેના ત્રણ ત્રૈવેયકામાંથી ખધાથી નીચેના ત્રૈવેયકના દેવ કેટલા કાળ પછી ઉચ્છ્વાસ-નિશ્વાસ લે છે? શ્રી ભગવાન્ હૈ ગૌતમ ! જઘન્ય ખાવીસ પક્ષોના પછી અને ઉત્કૃષ્ટ તેવીસ પક્ષોના પછી ઉચ્છ્વાસ નિશ્વાસ લે છે. અધસ્તન ગ્રેવેયકના દેવાની ઉત્કૃષ્ટ સ્થિતિ તેવીસ માગરોપમની છે. તેથી તેમના ઉચ્છ્વાસ નિશ્વાસના કાળ પણ્ તેવીસ પક્ષના કડેલે છે, मं० ४
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy