SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २२ प्रज्ञापनासूत्र जघन्येन दशानां पक्षाणाम्-दशभिः परित्यर्थः, उत्कृप्टेन चतुर्दशानां पक्षाणाम्-चतुर्दशभिः परित्यर्थः लान्तकदेवाः यावत् आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा लान्तक देवानामुत्कृप्टेर चतुर्दशसागरोएमायुकत्वात्' चतुर्दशपक्षान् उच्छ्वासनिःश्वासविरहकाल उक्त गीतमः पृच्छति-'महामुक्कदेवाणं भंते ! केवतिकालस्स आणमंति वा जाव नोससंति वा' हे भदन्त ! महाशुक्रदेवाः खलु कियत्कालस्य कियता काले नेत्यर्थः आनन्ति वा यावत् प्राणन्ति वा, उच्छ्वसन्ति वा निश्वसन्ति वा ? भगवानाह- 'गोयमा !' हे गौतम ! 'जहण्णेणं चउहसण्हं पक्खाणं उक्कोसेणं सत्तरसन्हं पक्खाणं जाव नीससंति वा' जघन्येन चतुर्दशानां पक्षानां चतुर्दशभिः पक्षेरित्ययः, उत्कृष्टेन सप्तदशानां पक्षाणाम् सप्तदशभिः पौरित्यर्थः, महाशुक्रदेवाः यायनू आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निश्वसन्ति वा, महाशुक्रदेवानामुत्कृप्टेन सप्तदशसागरोपमायुप्कत्यात् सप्तदेशपक्षान् उच्छ्वासनिःश्वासविरहकाल उक्तः गौतमः पृच्छति-सहस्सारगदेवाणं भंते ! केवतिकालरस आणमंति वा जाव नीससंति वा ?' हे भदन्त ! सहस्त्रारकदेवाः खल्छु क्रियत्कालस्य-झियतासाले नेत्यर्थः, आनन्ति या यावत्-त्राणन्ति मा, उच्छानन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं सत्तरसण्हं पक्खाणं उक्कोसेणं अटारसहं पक्खाणं जाव नीससंति वा' सागरोपम की है, अतः उनके उच्छ्वासनिश्वास के विरह का काल चौदह पक्ष का कहा है। श्रीनौतमस्वानी-हे भगवन् ! महाशुक्र कल्प के देव कितने काल के पश्चात् उच्छ्वास-निवास लेते हैं ? श्रीभगवान्-हे गौतम ! जघन्य चौदह पक्षों में, उत्कृष्ट लत्तरह पक्षों में उच्चाल-निश्वास लेते हैं। महाशुक्र कल्प के देवों की उत्कृष्ट स्थिति सतरह सागरोपल की है, इस कारण उनके उच्छ्वास-निश्वास का विरह काल भी सतरह लागरोपन का कहा गया है। श्रीगौतमवाली-हे सगवन् ! सहस्रार कल्प के देव कितने काल के पश्चात् उच्छवास-निश्चात लेते है ? __ श्रीभगवाल्-हे गौतम ! जघन्य सतरह पक्षों के पश्चातू और उत्कृष्ट अठा1 શ્રી ગૌતમસ્વામી - હે ભગવન ! મહાશુક્ર કલ્પના દેવ કેટલા કાળ પછી ઉચ્છવાસ નિશ્વાસ લે છે? - શ્રી ભગવાન .-હે ગૌતમ 1 જઘન્ય ચૌદ પક્ષોમાં, ઉત્કૃષ્ટ સત્તર પક્ષોમાં ઉશ્વાસ નિશ્વાસ લે છે. મહાશુક્ર કલ્પના દેવાની ઉત્કટ સ્થિતિ સત્તર સાગરોપમની છે, એ કારણે એમના ઉશ્વાસ નિવાસનો વિરહ કાલ પણ સત્તર સાગરોપમને કહે છે. શ્રી ગૌતમસ્વામી – ભગવદ્ ! સહસ્ત્રાર ક૫ના દેવ કેટલા કાળ પછી ઉચ્છવાસ નિશ્વાસ લે છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy