SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ___ प्रशांपनास्त्रे द्विसागरोसायुष्कत्वात् सातिरेकपक्षद्वयमुच्छ्वासनिःश्वासविरहकाल उक्तः, गौतमः पृच्छति'सणंकुमारदेवाणं संते ! केवदकालल्स आणयंति वा, जान नीलमंनि वा ?' हे भदन्त ! सनत्कुमारदेवाः खलु कियत्कालस्य गियता कालेन, आनन्ति या, यावत् प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा ।' हे गौतम ! 'जहाणेणं दोण्हं पक्खाणं उक्कोसेणं सत्तण्हं एक्खाणं जाब नीससंति वर' जवन्येन द्वयोः पक्षयोः-द्वाभ्यां पक्षाभ्याम्, उत्कृप्टेन सप्तानां पक्षाणां-सक्षमिः पक्षः सनत्कुमारदेवाः पावत्-आनन्ति वा प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति बा, सनत्कुमारदेवानां सप्तसागरोपमायुप्रकत्वात् सप्तपक्षान् उच्छवासनिश्वासविरहकालः उक्तः, __ गौतमः पृच्छति-'माहिं इगदेवाणं भंते ! केवरकालस्रा आणमंति बा, जाव नीससंति वा ?' हे भदन्त ! माहेन्द्रगदेवाः खलु किपत्कालस्य-क्रियता कालेन आनन्ति वा, यावत्प्राणन्ति वा, उच्छवसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं साइरेगं दोण्हं पक्खाणं, उक्कोसेणं साइरेगं सत्तण्हं पक्खाणं जाव नींससंति या जघन्येन सातिरेकयोः द्वयोः पक्षयोः-सातिरेकपक्षद्वयेन, उत्कृष्टेन सातिरेकाणां समानां पक्षाणाम् अथवा कितने काल के पश्चात् उच्छवास-निश्वास लेते हैं ? श्रीभगवान-हे गौतम ! जघन्य दो पक्षों में और उत्कृष्ट सात पक्षों में 'उच्छ्वास-निश्वास लेते हैं । सनत्कुमार देवों की आयु उत्कृष्ट सात सागरो. पम की है, अतः उनके उच्छ्चास-निश्वास का विरहकाल सात पक्ष का कहा है। श्रीगौतमस्थामी हे भगवन ! माहेन्द्र फल्प के देव कितने काल के बाद उच्छ्वास-निश्वास लेते हैं ? श्रीभगवान्-हे गौतम ! जघन्य सातिरेक दो पक्षों में और उत्कृष्ट सातिरेक सात पक्षों में उच्छ्वास-निश्वाल लेते हैं । माहेन्द्र कल्प के देवों की उत्कृष्ट आयु सातिरेक सात पक्षों की है, अतः उनके उच्छ्वास-निश्वास का विरह काल भी सातिरेक सात पक्ष कहा है। કેટલા કાળના પછી ઉચ્છવાસ નિશ્વાસ લે છે? શ્રી ભગવાન ; ગૌતમ ! જઘન્ય બે પક્ષેમા અને ઉત્કૃષ્ટ સાત પક્ષેમાં ઉચ્છવાસ નિશ્વાસ લે છે. સનસ્કુમાર દેવેનુ આયુષ્ય ઉત્કૃષ્ટ સાત સાગરોપમનું કહ્યું છે. તેથી તેમના ઉચ્છવાસ નિશ્વાસને વિરહ કાળ સાત પક્ષને કહ્યો છે. શ્રી ગૌતમસ્વામી –હે ભગવન્! મહેન્દ્ર કલ્પના દેવ કેટલા સમય પછી ઉશ્વાસ નિશ્વાસ લે છે? શ્રી ભગવાન .હે ગૌતમ' જઘન્ય સાતિરેક બે પક્ષેમાં અને ઉત્કૃષ્ટ સાતિરેક સાત પક્ષેમાં ઉચ્છવાસ-નિશ્વાસ લે છે. મહેન્દ્ર કલ્પના દેવેનું ઉત્કૃષ્ટ આયુ સાતિરેક સાત પક્ષનું છે, તેથી તેમના ઉચ્છવાસ-નિશ્વાસને વિરહકાળ પણ સાતિરેક સાત પક્ષકહે છે,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy