SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १७ प्रमेयबोधिमी टीका पद ७ सू० १ नैरयिकाणामुच्छ्वासनिश्वासनिरूपणम् आह-'गोयमा !' हे गौतम ! 'वेमायाए आणमंति वा जाव नीससंति वा' विमात्रया विषमा मात्रा विमात्रा तया पृथिवीकायिकाः आनन्ति वा, यावत् प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, तथा च पृथिवीकायिकानामनियत विरहकालप्रमाणा उच्छ्वासनिःश्वास क्रिया भवतीत्यर्थः ‘एवं जाव मसा' एवम्-पृथिवीकायिकोरीत्यैव, यावत् अप्कायिकाः; तेजाकायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, विकलेन्द्रियाः, पञ्चेन्द्रियतिर्यग्योनिकाः, मनुष्याश्च विमान्यैव आनन्ति वा प्राणन्ति का उच्छ्वसन्ति वा संमूच्छिमापेक्षया मनुष्यपर्यन्तानां दोध्यम् , निःश्वसन्ति वा, 'याज महरा जहा नागकुमारा' वानव्यन्तरदेवाः यथा नागकुमारदेवाः उक्तास्तथा वक्तव्याः, गौतमः पृच्छति-'जोइसियाणं भंते ! केवतिकालस्स आणपति वा जाव नीससंति वा ?' हे भदन्त ! ज्योतिष्काः खलु फियत्कालस्य कियता कालेन आनन्ति वा यावत्-प्राणन्ति बा, उच्छ्वसन्ति वा, निश्वसन्ति वा ? भगवान् आह-गोयमा ! हे गौतम ! 'जहाणेणं मुहत्तपुहुत्तस्स उक्कोसेण वि मुहुत्तपुहुत्तस्स जाव नी पसंनि वा' जघन्थेन मुहूर्तपृथक्त्यस्य-गुहूर्तपृथक्त्वेन, उत्कृष्टेनापि मुहूर्तपृथक्त्वस्य-सुहूर्तपृयक्त्वेन-ज्योतिष्काः देवाः यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्. पृथ्वी आदिकों की ही तरह मनुष्यों का समझ लेना चाहिए, अर्थात् अप्कायिक तेजः कायिक, वायु काधिक, वनस्पतिकायिक, विकलेन्द्रिय, पचेन्द्रिय लियच और मनुष्य, ने भी वियाना ले ही उच्छ्वाल निश्वास लेते हैं। वानव्यन्तरों का उच्छास-निश्चालनागकुमारों के समान समझना चाहिए। गौतम-हे भगवन् ! ज्योतिक देव कितने काल के अनन्नर उच्छ्वासनिश्वास लेते हैं ? श्रीभगवान-हे गौतम ! ज्योतिष्क देव जघन्य मुहर्तपृथक्त्व और उत्कृष्ट भी मुहूर्त-पृथक्त्व में उच्छ्वास-विश्वाल लेते हैं । देवों में जो देव जितनी अधिक आयुवाला होता है, वह उतना ही अधिक सुखी होता है और जो जितना ज्यादा सुखी होता है. उसके उच्चास-निश्शल के विरह काल उतना મનુષ્યો સુધી સમજી લેવા જોઈએ, અર્થાત અષ્કાયિક, તેજ કાયિક, વાયુકાયિક, વનસ્પતિકાયિક, વિકલેન્દ્રિય, પંચેન્દ્રિય, તિર્યંચ અને મનુષ્યમા બધા વિમાત્રાથી જ ઉચ્છવાસ નિશ્વાસ લે છે. વાવ્યન્તરના ઉચ્છવાસ-નિવાસ નાગકુમારની સમાન સમજી લેવા જોઈએ શ્રી ગૌતમસ્વામી –હે ભગવન્! તિષ્ક દેવ કેટલા કાળના પછી ઉચ્છવાસनिश्वास नुछ ? શ્રી ભગવાન –હે ગૌતમ' તિષ્કદેવ જઘન્ય મુહૂર્ત પૃથકત્વમા અને ઉત્કૃષ્ટ પણ મુહૂર્ત પૃથકત્વમાં ઉચ્છવાસ-નિશ્વાસ લે છે. દેશમાં જે દેવ જેટલા અધિક આયુવાળા હોય છે, તે તેટલા જ અધિક સુખી હોય છે અને જે જેટલા વધારે સુખી હોય છે, તેમના ઉચ્છવાસ-નિવાસના વિરહના કાળ એટલે જ અધિક હોય છે, કેમકે ઉશ્વાસ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy