SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ३३० प्रशापनास्त्रे वान् आह-'गोयमा !' हे गौतम ! 'सिय चरमे सिय अचरमे' स्पर्शपर्यायरूपचरमेण स्यात्कदाचित् कश्चित् नैरयिकश्चरमो भवति, स्यात्-कदाचित् कश्चिद् नैरयिकः अचरमो भवति, 'एवं निरंतरं जाव वे माणिए' एवम्-उपर्युक्तरीत्या, निरन्तरम्-अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण योवद्-भवनपति पृथिवीकायिकाधेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकोऽपि स्पर्शपर्यायरूपचरमेण कदाचित् कश्चित् चरमो भवति, कदाचित् कश्चिद् अचरमो भवति, प्रागुक्तयुक्तेः, गौतमः पृच्छति-'नेरइयाणं भंते ! फासचरमेणं किं चरमा अचरमा ?' हे भदन्त ! नैरयिकाः खलु स्पर्शचरमेण स्पर्शपर्यायरूप चरमेण किं चरमा भवन्ति ? किं वा अचरमा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'चरमा वि अचरमा वि' स्पर्शपर्यायरूप चरमेण कदाचित् केचिद् नैरयिका चरमा अपि भवन्ति कदाचित् केचिद् अचरमा अपि भवन्ति, 'एवं जाव वेमाणिया' एवम्-उपर्युक्तरीत्या यावद्-भवनपति पृथिवी कायिकायेकेन्द्रिय विकलेन्द्रियपञ्चेन्द्रियकिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिकवैमानिका अपि कदाचित् केचित् स्पर्शपर्यायरूपचरमेण चरमा भवन्ति कदाचित् केचिद् अचरमाभवन्ति प्रागुक्तगतिचरमादिवत् । अथ पूर्वोक्तपर्यायरूपचरमाणां संग्रह गाथामाह-संगहणि • भगवान्-हे गौतम ! कोई नारक चरम होता है, कोई अचरम होता है । वैमानिकों तक इसी प्रकार कहना चाहिए, अर्थात् भवनपति, पृथ्वीकायिक आदि एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रिय तिर्यंच, मनुष्य, वानव्यन्तर ज्योतिष्क और वैमानिक, इन चौवीसों दंडकों में कोई स्पर्शचरम होता है, और कोई स्पर्श -अचरम होता है। गौतमस्वामी-हे भगवन् ! बहुत नारक क्या स्पर्श चरम से चरम होते हैं अथवा अचरम होते हैं ? भगवान्-हे गौतम ! चरम भी होते हैं, अचरम भी होते हैं। जैसे नारक स्पर्श चरम से चरम होते हैं और अचरम भी, इसी प्रकार भवनपति, पृथ्वीकायिक आदि एकेन्द्रिय, विकलेन्द्रिय, तियेच पंचेन्द्रिय, मनुष्य, वानव्यन्तर, શ્રી ભગવાન-હે ગૌતમ ! કેઈ નારક ચરમ હોય છે, કેઈ અચરમ હોય છે. માનિકો સુધી એજ પ્રકારે કહેવું જોઈએ, અર્થાત્ ભવનપતિ, પૃથ્વીકાયિક, આદિ એકેન્દ્રિય, વિકસેન્દ્રિય, પચેન્દ્રિયતિયચ, મનુષ્ય, વનવ્યન્તર, તિષ્ક અને વૈમાનિક આ ચોવીસે દંડના કેઈ જીવ સ્પર્શ ચરમ હોય છે અને કેઈ સ્પર્શ અચરમ હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ઘણુ નારકે શું સ્પર્શ ચરમથી ચરમ હોય છે " मथ! मयरम हाय छे ? શ્રી ભગવાન છે ગૌતમ ! ચરમ પણ હોય છે, અચરમ પણ હોય છે. જેમ નારક 'સ્પર્શ ચરમથી ચરમ થાય છે અને અચરમ પણ થાય છે. એ જ પ્રકારે ભવનપતિ, પૃથ્વીકાયિક આદિ એકેન્દ્રિય, વિકલેન્દ્રિય, તિર્યંચ પંચેન્દ્રિય, મનુષ્ય, વનવ્યન્તર તિષ્ઠ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy