SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० रु० ७ जीवादिचरमाचरमनिरूपणम् २२७ अव्यवधानेन चतुर्विशतिदण्डकक्रमेण यावद्-भवनपति पृथिवीकायिकायेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिका अपि वर्णपर्यायरूपचरमेण कदा. चित् केचित् चरमा भवन्ति, कदाचित् केचित् अचरमा भवन्ति, गौतमः पृच्छति-'नेरइए णं भंते ! गंधचरमे णं किं चरमे अचरमे ?' हे भदन्त ! नैरयिकः खलु गन्ध चरमेण-गन्धपर्यायरूपचरमेण प्ररूप्यमाणः किं चरमो भवति ? किं वा अचरमो भवति ? भगवान् आह-'गोयमा! हे गौतम ! 'सिय चरसे सिय अचरमे' गन्धपर्यायरूपचरमेण स्यात्-कदाचित् कश्चित् नैरयिकश्वरमो भवति, स्यात्-कदाचित् कश्चिद् नैरयिकः अचरमो भवति, प्रागुक्तगति चरमवत् , एवं निरंतरं जाव वेमाणिए' एवम् - उपर्युक्तरीत्या, निरन्तरम्-अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण यावत-भवनपतिपृथिवीकायिकाधेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवान. व्यन्तरज्योतिष्कवैमानिकोऽपि गन्धपर्यायरूपचरमेण कदाचित् कश्चित् चरमो भवति, कदा. चित् कश्चिद् अचरमो भवति, गौतमः पृच्छति-'नेरयिकाः खलु गन्धचरमेण-गन्धपर्यायरूप चरमेण किं चरमा भवन्ति ? किं वा अचरमा भवन्ति ? भगवान् आह-'गोयमा!' हे गौतम ! एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रिय तिर्यंच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक भी नारकों के समान कोई वर्ण चरम होते हैं, कोई वर्ण-अचरम भी होते हैं। ।' गौतमस्वामी-हे भगवन् ! नारक जीव गन्धपर्याय रूप चरम से क्या चरम होता है या अचरम होता है ? भगवान्-हे गौतम ! कोई नारक चरम गन्धपर्याय की अपेक्षा चरम होता है, कोई अचरम होता है । व्याख्या गति चरम आदि की भांति समझ लेनी चाहिए । इसी प्रकार निरन्तर वैमानिकों तक कहना चाहिए, अर्थात् भवनपति, पृथ्वीकायिक आदि एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रिय तियेंच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक-इन चौवीसों दंडकों के विषय में नारक के समान ही गन्ध चरम एवं गन्ध-अचरम का कथन करना चाहिए। પંચેન્દ્રિતિય ચ, મનુષ્ય, વાતવ્યન્તર, તિષ્ક અને વૈમાનિક પણ નારકની સમાન વર્ણ ચરમ હોય છે કેઈ વર્ણ અચરમ પણ હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક જીવ ગબ્ધ પર્યાય રૂ૫ ચરમથી શું અચરમ હોય છે અગર ચરમ હોય છે? શ્રી ભગવાન હે ગૌતમ કેઈ નારક ચરમ ગબ્ધ પર્યાયની અપેક્ષાએ ચરમ હોય છે. કેઈ અચરમ હોય છે. વ્યાખ્યા ગતિ ચરમ આદિની જેમ સમજી લેવી જોઈએ. એજ પ્રકારે નિરન્તર વૈમાનિકે સુધી કહેવું જોઈએ. અર્થાત્ ભવનપતિ, પૃથ્વીકાચિક આદિ એકેન્દ્રિય, વિલેન્દ્રિય, પંચેન્દ્રિયતિયચ, મનુષ્ય, વાનવન્તર, જ્યોતિષ્ક અને વૈમાનિક એ ચોવીસે દંડકના વિષયમાં નારકની જેમજ ગળ્યુ અચરમનું કથન કરવું જોઈએ,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy