SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद १० सू. ७ जीवादिचरमाचरमनिरूपणम् २२५, चरमो भवति, कदाचित् कश्चित् अचरमो भवति, गौतमः पृच्छति-'नेरइया णं भंते ! भाव' चरमेणं किं चरमा, अचरमा ?', हे भदन्त ! नैरयिकाः खलु भावचरमेण-भावपर्यायरूंप. चरमेण औदयिकादि भावचरमेणेत्यर्थः प्ररूप्यमाणाः किं चरमा भवन्ति ? किं वा अचरमा भवन्ति ? भगवान् आह-'गोयमा!' हे गौतम ! 'चरमा वि अचरमा वि' भावपर्यायरूपचरमेण प्ररूप्यमाणा नैरयिकाः कदाचित् केचित् चरमा अपि भवन्ति, कदाचित् केचिद् अचरमा अपि भवन्ति, प्रामुक्तयुक्तेः, 'एव निरंतरं जाव वेमाणिया' एवम्- उपर्युक्तरीत्या निरन्तरम्-अव्यधानेन चतुर्विंशतिदण्डककमेण प्ररूप्यमाणा यावत्-भवनपति पृथिवीकायिकायेकेन्द्रियविकले. न्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिका अपि भावपर्यायरूपचरमेण कदाचित् केचित् चरमा भवन्ति, कदाचित् केचित् अचरमा भवन्ति, गौतमः पृच्छति-नेरइए णं भंते ! वण्णचरमेणं किं चरसे अचरमे ?' हे भदन्त ! नैरयिकः खलु वर्णचरयेण-वर्णपर्यापरूप चरमेण प्ररूप्यमाणः किं चरमो भवति ? किंवा अचरमो भवति ? भगवान् आह-'गोयमा, हे गौतम ! 'सिय चरमे सिय अचरमे' वर्णपर्यायरूप चरमेण स्यात् कदाचित् कश्चिद् नैरयिकश्वरमो भवति, स्यात्-कदाचित् कश्चिद् नैरयिकः अचरमो भवति प्रागुक्तगति चरमवत् , चरम होता है, कोई भाव-अचरन होता है। है । इसी प्रकार वैमानिक आदि चौवीसों दंडकों के विषय में कथन कर लेना चाहिए। गौतमस्वामी-हे भगवन ! बहुत नारकजीव भावचरम की अपेक्षा से क्या चरम होते हैं अथवा अचरस होते हैं ? भगवान्-हे गौतम ! औदारिक आदि भावों की अपेक्षा निरूपित किये जाने वाले नारक कोई चरम भी होते हैं, कोई अचरम भी होते हैं । इस विषय की युक्ति पूर्ववत् समझनी चाहिए। नारकों के समान ही वैमानिकों तक चौबीसों दंडकों के जीवों के विषय में इसी प्रकार कहना चाहिए। ' गौतमस्वामी-हे भगवन् ! कोई एक नारक वर्ण पर्याय रूप चरम की अपेक्षा से चरम होता है या अचरस होता है ? ભિન્ન હોય તે અચરમ કહેવાય છે. કેઈ નારક ભાવ ચરમ હોય છે કેઈ ભાવ અચર હોય છે. એ જ પ્રકારે વિમાનિક આદિ ચોવીસે દંડકના વિષયમાં કથન કરી લેવું જોઈએ. ( શ્રી ગૌતમસ્વામી–હે ભગવન ! ઘણા નારક જીવ ભાવ ચરમની અપેક્ષાએ શું ચરમ હોય છે અથવા અચરમ હોય છે? શ્રી ભગવાન—દયિક આદિ ભાવની અપેક્ષાએ નિરૂપિત કરાયેલા નારક કેઈ ચરમ હોય છે. કોઈ અચરમ પણ હોય છે. આ વિષયની પૂર્વવત્ યુક્તિ સમજી લેવી જોઈએ, નારકેના સમાનજ વૈમાનિક સુધી ચોવીસે દંડકેના જીવના વિષયમાં આજ રીતે કહેવું જોઈએ. * શ્રી ગૌતમસ્વામી–હે ભગવન! કઈ એક નારક વર્ણ પર્યાય રૂપ ચરમની અપેસાએ ચરમ થાય છે અગર અચરમ છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy