SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१७ प्रमेययोधिनी टीका पद १० सू० ७ जीवादिचरमाचरमनिरूपणम् चरमः इति भावः, 'एवं निरंतरं जाव वेमाणिए' एवम्-एकत्व-विशिष्ट नैरयिकोक्तरीत्या, चतुर्विंशतिदण्डकक्रमेण, निरन्तरम्-अव्यवधानेन, यावद् भवनपति पृथिवीकायिकायेकेन्द्रिः यविकलेन्द्रियपञ्चेन्द्रियति योनिक मनुष्ययानव्यन्तर ज्योयिष्क वैमानिकोऽपि स्थितिपर्यायरूप चरमेण प्ररूप्यमाणः स्यात् कदाचित् कश्चित् चरमो भवति स्यात्-कदाचित् कश्चित् अचरमो भवति, प्रागक्तयुत्तेस्तुल्यत्वात् , अथ बहुत्वमधिकृत्य गौतमः पृच्छति'नेरइयाणं भंते ! ठिई चरणं किं चरमा अचरमा ?' हे भदन्त नैरयिकाः खलु स्थिति चरमेण-स्थितिपर्यायरूप चरमेण प्ररूप्यमाणः किं 'चरमाः' इति व्यपदिश्यन्ते ? किं वा 'अचरमा' इति व्यपदिश्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! 'चरमा वि अचरमा वि' स्थितिपर्यायरूपचरमेण प्ररूप्यमाणा नैरयिकाः स्यात् कदाचित् केचित् 'चरमाः' इति व्यपदिश्यन्ते, स्याद-दाचित् केचित् 'अचरमाः' इति व्यपदिश्यन्ते प्रागुक्तयुक्तेः 'एवं निरंतरं जाव वेमाणिया' एवम्-बहुत्वविशिष्ट नैरयिकोक्त रीत्या चतुर्विशति दण्डमक्रमेण, निरन्तरम् - अव्यवधानेन स्थितिपर्यायरूप चरमेण प्ररूप्यमाणाः, यावद् भवनपतिपृथिवी कायिकाये केन्द्रियविकलेन्द्रियपञ्चन्द्रियतिर्यग्योनिकमनुष्यवान जैसे एक नारक के विषय में स्थितिचरम-अचरम की प्ररूपणा की गई, उसी प्रकार भवनपति, पृथ्वीकायिक आदि एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रिय तिर्यच, मनुप्य, वानव्यन्तर, ज्योतिष्क और वैमानिक तक चौवीसों दंडकों के विषय, में एक वचन के अनुसार कहना चाहिए अर्थात् उन्हें भी इसी प्रकार चरम और अचरय समझना चाहिए । अब यही प्रश्न बहुवचन को अंगीकार करके किया जाता है। गौतमस्वामी-भगवन् ! क्या बहुत नारक स्थिति चरम से चरम हैं अथवा अचरम हैं ? भगवान गौतम ! स्थिति पर्याय रूप चरम की अपेक्षा से नारक जीव चरम भी हैं और कोई-कोई अचरम भी हैं । इसका स्पष्टीकरण पूर्ववत् ही - જેમ એક નારકના વિષયમાં સ્થિતિ ચરમ-અચરમની પ્રરૂપણ કરાઈ એજ પ્રકારે ભવનપતિ પ્રગ્વીકાયિક આદિ એકેન્દ્રિય, વિકસેન્દ્રિય, પ ચેન્દ્રિય તિર્યંચ મનુષ્ય વાનવ્યન્તર, તિષ્ક અને વૈમાનિક સુધી ચૌવીસે દંડકોના વિષયમાં એક વચનના અનુસાર કહેવું જઈએ.. અર્થાત્ તેમને પણ એજ પ્રકારે ચરમ અને અચરમ સમજવાં જોઈએ હવે એજ પ્રશ્ન બહુવચનથી અગીકાર કરીને કરાય છે શ્રી ગૌતમસ્વામી - હે ભગવન્! શું ઘણું નારક સ્થિતિ ચરમથી ચરમ છે અથવા અચરમ છે ? શ્રી ભગવાન -હે ગૌતમ સ્થિતિ પર્યાય રૂપ ચરમની અપેક્ષાથી નારક જીવ ચરમ પણ છે અને કઈ કઈ અચરમ પણ છે. એનું સ્પષ્ટીકરણ પર્વવત્ સમજી લેવું જોઈએ. प्र०२८
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy