SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९९ प्रमेयधोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् यव्वं' एवम्-परिमण्डल संस्थानोक्तरीत्या, 'वृत्तव्यस्र चतुरस्रायतेष्वपि योजयितव्यम-अल्प बहुत्वाभिलापः कर्तव्यः । गौतमः पृच्छति-'परिमडलस्स णं भते ! संठाणस्स असखेज्जपएसियरस संखेज्जपएसोगाढस्स' हे भदन्त ! परिमण्डलस्य खलु संस्थानस्य असंख्येयप्रदेशिकस्य संख्येयप्रदेशावगाढस्य 'अचरमस्स चरमाण य चरमंतपएसाण य अचरमंतपएसाण य' अचरमस्य चरमाणाञ्च चरमान्तप्रदेशानाञ्च अचरमाप्तप्रदेशानाश्च मध्ये 'दव्वट्टयाए पएसट्टयाए दवहपएसट्टयाए' द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला चा, विसेसाहिया वा ?' कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वत्थोवे परिमडलस्स संठाणस्स असंखेज्जपएसियस्स संखेजपएसोगाढस्स दबट्टयाए एगे अचरमे' सर्वस्तोकं परिमण्डलस्य संस्थानस्य असंख्येयप्रदेशिकस्य संख्येयप्रदेशावगाढस्य द्रव्यार्थतया एकम अचरमं भवति, तस्मात् 'चरमाई संखेज्जगुणाई' चरमाणि संख्येयगुणानि भवन्ति, तेभ्योऽपि 'अचरमं च चरमाणि य दोवि विसेसाहियाई' अचरमञ्च चरमाणि च द्वयान्यपि सम्मुदितानि विशेषाधिकानि भवन्ति, 'पएसट्टयाए सव्वत्थोवा परिमंडलस्स संठाणस्स असखेज्जपएसियस्स संखेज्जपएसोगाढस्स चरमंतपएसा' प्रदेशार्थतथा सर्वस्तोकाः परिमण्डलस्य संस्थानस्य योजना कर लेनी चाहिए। गौतम स्वामी हे भगवान् ! असंख्यातप्रदेशी एवं संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान के अचरम, चरमाण, चरमान्तप्रदेशों और अचरमान्तप्रदेशों में से द्रव्यकी अपेक्षा, प्रदेशों को अपेक्षा तथा द्रव्य प्रदेशों की अपेक्षा कौन-किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक है ? __भगवान्-हे गौतम ! असंख्यातप्रदेशी एवं संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान का द्रव्य की अपेक्षा एक अचरम सब से कम है। उसकी अपेक्षा चरमाणि संख्यातगुणा अधिक हैं । उनकी अपेक्षा भी अचरम और चरमाणि दोनों मिल कर विशेषाधिक हैं। प्रदेशों की अपेक्षा से असंख्यातप्रदेशी एवं मंख्यातप्रदेशों में अवगाढ परिमंड संस्थान के चरमान्तप्रदेश सब से कम हैं, કરી લેવી જોઈએ * શ્રી ગૌતમસ્વામી - હે ભગવદ્ ! અસંખ્યાત પ્રદેશી તેમજ સંખ્યાત પ્રદેશોમાં અવગાઢ પરિમંડલ સંસ્થાનના અચરમ, ચરમણિ, ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશમાંથી દ્રવ્યની અપેક્ષાએ, પ્રદેશની અપેક્ષાએ તથા દ્રવ્ય પ્રદેશોની અપેક્ષાએ કેણ કેનાથી અલ્પ, ઘણા તુલ્ય અથવા વિશેષાધિક છે? * શ્રી ભગવાન હે ગૌતમ! અસંખ્યાત પ્રદેશી તેમજ સંખ્યાત પ્રદેશમાં અવગાઢ પરિમડલ સસ્થાનના દ્રવ્યની અપેક્ષાએ એક અચરમ બધાથી ઓછો છે. તેની અપેક્ષાએ ચરમાણિ સંખ્યાતગણ અધિક છે. તેમની અપેક્ષાએ પણ અચરમ અને ચરમાણિ બને
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy